________________
१५५८
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
४१
४२
४ ३
४४
ययौ स वरयानेन यत्राssस्ते दुग्धवारिधिः । तदन्त उदितानेकसूर्यकोटिसमप्रभम् ॥ इन्दीवरदलश्यामं लोकनाथं जगद्गुरुम् । शय्याफणिफणारत्नमरीच्या मिश्रतेजसम् ॥ विलोक्यमानन्दयुक्तं निर्भरप्रीतमानसम् । भावानुगैर्हगालोकैः श्रिया प्रेम्णेक्षितं मुहुः ॥ योगिभिः परितो जुष्टं ध्याननिस्पन्दतारकैः । स्तूयमानं महेन्द्रेण पराजेतुं विरोधिनः ॥ आम्नायवचसामन्ते ब्रह्मणो निःसृतैर्मुखात् । मूर्तिमद्भिर्वचोभिश्च गीयमानगुणोत्करम् ॥ संप्रीतं चाप्युदासीनमपि सर्वासु योनिषु । योगसंचितपुण्यानां यौगपद्येन जन्तुषु ॥ विलोकमानमात्मानमखिलं सचराचरम् । आमोदयन्तमालोकैरानन्दपरिपूरितैः ॥ आबिभ्राणं वपुर्व्यापि द्योतितं भोगिनस्त्विषा । इन्दीवरदलश्यामं ज्योत्स्नयेव नभःस्थलम् ॥ विलोक्य तं स तुष्टाव धिया बहुलया नतः ।।
४५
४६
४७
४८
यम उवाच -
५२
नमः समस्तनिर्माण निर्मलीभूतचेतसे । वदनोद्गीर्णवेदाय विश्वरूपाय वेधसे ।। बलवेगसुदुर्धर्षदानवेन्द्रमदगुहे । नमः स्थितौ च सत्त्वाय विश्वाधाराय विष्णवे ।। नमः पातकसंघातजिष्णवेऽखिलदेहिनाम् । ईषदुन्मीलल्ललाटनेत्राग्निप्रभवार्चिषे ॥ त्वं हि सर्वस्य लोकस्य गुरुरात्मा महेश्वरः । विसृज्य वैष्णवान्सर्वानतस्त्वमनुकम्प से ॥ व्यापयन्निखिलं लोकं मायया परिबृंहितम् । न तया परिभूतोऽसि न च तत्प्रभवैर्गुणैः ॥ ५३ अन्तरा वर्तमानोऽपि न ताभ्यामभिभूयसे । दृशा विषयवर्तिन्या निगृहीतमना अपि तया फलाभिगामिन्या आत्मन्येवाभिलीयसे । [+न तवास्ति महिम्नोऽन्तो यथा निरवधिः स्वयम् मौनमेव प्रयुक्तं मे विषयोऽस्ति कथं गिराम् ] ॥
५४
५५
श्रीभगवानुवाच
इति स्तुत्वा ततो वाक्यमिदमाह कृताञ्जलिः ||
४९
५०
५१
५६
यम उवाच -
५७
त्वन्नियोगादमी मुक्ता देहिनो निर्गुणा मया । समादिश यदन्यन्मे कार्यमस्ति जगनुरो ॥ श्रीभगवानुवाच -
इति विज्ञापितस्तेन तमाह मधुसूदनः । मेघगम्भीरया वाचा सिञ्चन्निव सुधारसैः ॥
+ अयं श्लोकः क. ख. च. ज. झ. अ. ड. पुस्तकस्थः । अयं श्लोकः क. ख. ज. म. पुस्तकस्थः । १ क. ज. अ. लोको मया समयव । २ क. समम् ।
५८
मधुसूदन उवाच -
पापादुद्धार्यते लोकस्त्वया हि समवर्तिना । त्वयि विन्यस्तभारोऽहं नानुशोचामि देहिनः ॥ तदाचर निजं कर्म प्रयाहि स्वनिकेतनम् ॥
५९
श्रीभगवानुवाच -
इत्युक्त्वाऽन्तर्दधे देवः सोऽपि स्वं पुरमाययौ । [x सोऽपि स्वज्ञातिजान्सर्वान्निरयस्थाननेकशः ॥ उद्धृत्य वरयानेन विष्णुलोकं ययौ स्वयम् ] ॥
६०
इति श्रीमहापुराणे पाद्म उत्तरखण्डे मीतामाहात्म्ये तृतीयाध्यायमहिमकथनं नाम त्रिसप्तत्यधिकशततमोऽध्यायः ॥ १७३ ॥ ( ३ )
आदितः श्लोकानां समश्यङ्काः –३९३७५
r
!