________________
१७३ त्रिसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । तन्निवर्तस्व जपतः] सांप्रतं त्वामुपस्थितम् । वाराणसी यदर्थं यत्तदनुष्ठितमात्मनः ॥ २०
श्रीभगवानुवाचएवमुक्तः सुतः प्राह पितरं दीप्ततेजसम् ॥
सुत उवाचहितं ममानुशाधि त्वं कार्यमन्यच्च किंचन ॥
श्रीभगवानुवाचततः प्राह पिता पुत्र कार्यमेतत्वयाऽनघ । यन्मयाऽऽचरितं कर्म भ्रात्रा मम तु तत्कृतम् ॥ २३ स यातो नरकं घोरं तं मोचयितुमर्हसि । अन्ये मदन्वया ये वै निरयं प्रतिपेदिरे । ते च मोचयितव्यास्त इति मेऽस्ति मनोरथः ॥
श्रीभगवानुवाच - इत्येवमुक्तः पुत्रस्तु पुनः प्राह कृताञ्जलिः ॥
सुत उवाचकर्मणा केन तान्सर्वान्मोचयामि तदादिश ।।
श्रीभगवानुवाचएवं निवेदितो वाक्यं पिता [*पुनमुवाच ह ॥
पितोवाचयेनाहं मोचितो वत्स तदनुष्ठातुमर्हसि । अनुष्ठाय तदुत्पन्नं पुण्यं तेभ्यः] समुत्सृज ॥ २८ ततोऽहमिव ते सर्वे पूर्वे संत्यज्य यातनाम् । गमिष्यन्त्यचिरेणैव तद्विष्णोः परमं पदम् ॥ २९
__ श्रीभगवानुवाचस संदिष्टोऽवदत्पुत्रो यद्येवं तात नारकान् । सर्वानपि विमाक्ष्यामि यदि ते रोचते वचः॥ ३० एवमस्तु शिवं भूयादुपपन्नं महत्मियम् । इत्याश्वास्य पिता पुत्रं ययौ विष्णोः परं पदम् ॥ ३१ सोऽपि तस्मात्परावृत्य जनस्थानं प्रपद्य च। सुन्दरस्य पुरः शौरेश्चाऽऽलये कालमभ्यगा(क्षिप)त् स कुर्वाणः समादिष्टं पित्रा गीताजपे रतः। उत्ससर्ज कृतं पुण्यं मोचयिष्यन्स नारकान् ॥३३ अत्रान्तरे पदाद्विष्णोर्यातनापदमीयुषः । नारकान्मोचयिष्यन्तः किंकरा यममभ्ययुः ॥ ३४ तेन ते पूजिताः सर्वे सत्क्रियाभिरनेकधा । कुशलं परिपृष्टाश्च सर्वतः सुखमूचिरे ॥ एवं सत्कृत्य मेधावी पितृलोकमहेश्वरः । हेतुमागमनेऽपृच्छत्ते च तस्मै न्यवेदयन् ॥
विष्णुदूता ऊचुःविदि कीनाशनाथ त्वं शेषपर्यवशायिना । शौरिणा पहितानस्मान्समादेष्टुं त्वदन्तिके ॥ ३७ अस्मन्मुखेन देवस्त्वां कुशलं परिपृच्छति । नारकान्माणिनः सर्वान्विमोक्तुं च नियच्छति ॥३८
श्रीभगवानुवाचइत्याकर्ण्य समादिष्टं विष्णोरमिततेजसः । नतेन मूर्धा संभाव्य दध्यौ किंचन चेतसा ॥ ३९ विमुक्तामारकान्यातांस्ताविलोक्य मदोत्कटान् । स तैरनुगतः सर्वैर्विष्णोरायतनं ततः॥ ४०
* धनुचिहान्तर्गतः पाठः क. न. च. ज. अ. अ. द. पुस्तकस्थः ।
.
१च. व यत्कार्यमारब्धं पितमक्तिदम् । वा' ।