________________
१५५६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
तेन त्वमपि कल्याण नित्यमावर्त्तुमर्हसि । अध्यायं तेन ते मुक्तिरदूरस्था भविष्यति ॥ ५८
श्रीभगवानुवाच -
५९
६०
देवशर्मा समादिष्टस्तेन मित्रवता स्वयम् । अभ्यर्च्य प्रणतो भूत्वा पुरंदरपुरं ययौ । तत्राऽऽत्मविदमासाद्य देवतायतने कचित् । वृत्तमेतन्निवेद्याऽऽदावध्यायमपठत्ततः ॥ तेनाऽऽदिष्टः स पृतात्मा पठतेऽध्यायमादरात् । द्वितीयमाससादोच्चैर्निरवद्यं परं पदम् ॥ द्वितीयस्येदमाख्यानं कथितं शृणु सांप्रतम् । तृतीयस्याथ वक्ष्यामि माहात्म्यमपि चेन्दिरे ।। ६२ इति श्रीमहापुराणे पाद्म उत्तरखण्डे गीतामाहात्म्ये सतीश्वरसंवादे द्वितीयाध्यायमहिमकथनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥ १७२ ॥ ( २ )
६१
आदितः श्लोकानां समथ्यङ्काः – ३९३१५
अथ त्रिसप्तत्यधिकशततमोऽध्यायः ।
श्रीभगवानुवाच
२
३
४
६
७
९
जनस्थाने जडो नाम द्विजन्मा कौशिकान्वयः । हित्वा जात्युचितं धर्म वणिग्वृत्त्यां मनो दधे ॥ व्यसनी परदारेषु दीव्यन्नक्षैः पिवन्मधु । मृगयानिरतो नित्यं कालमेवं निनाय सः ॥ क्षीणे वित्ते ततो रात्रौ चौर्यमारब्धवांस्ततः । प्रतिपेदे धनं तेन यज्वनां यमर्थिनाम् ॥ सदूरमगमत्तेन वाणिज्यायोत्तरां दिशम् । कस्तूरी मगरुं कृष्णं चामरांचन्द्रिकोज्ज्वलान् ॥ गृहीत्वाऽऽनृत्य चाऽऽनिन्ये पञ्चषानध्वयोजनात् । अथापरस्मिन्नहनि प्रियादर्शनदोहदी || ५ दूरमध्वानमुल्लङ्घ्य रवावस्तमिते सति । ध्वान्ते प्रसर्पति स्वैरं दिशो दश तरोस्तले ॥ गनो वशं स दस्यूनां निजन्ने तैश्च सत्वरम् । धर्मलोपादसौ जज्ञे घोरवोग्रतरो ग्रहः ॥ पिपासितो बुभुक्षात लेलिहानश्च स्टकिणी । ऊर्ध्वकेशोऽतिजङ्घालुः पृष्ठलग्नोदरो महान् ॥ ८ अस्थिमात्रशरीरोऽभूद्वृत्तनयनो भृशम् । अत्रान्तरे सुतस्तस्य धर्मात्मा वेदकोविदः || पर्यपालयदत्यर्थं दिदृक्षुस्तं तदाऽगमत् । नित्यमन्वेपयन्वार्तां पान्थेभ्यो नोपलब्धवान् ॥ ततः कदाचिदायाते सहायिनि च मानवे । तस्माद्विदितवृत्तान्तः शुशोच पितरं बहु || ततो विमृश्य मेधावी चिकीर्षुः पारलौकिकम् । वाराणसीं ससंभारः स गन्तुमुपचक्रमे ॥ मार्गे निवासान्ताष्टौ नीत्वा तस्य तरोस्तले । संध्यां प्रचक्रमे कर्तुं यत्रास्य निहतः पिता ॥ १३ तत्राध्यायं स गीतानां तृतीयं संजजाप ह । ततो घोरस्वरस्तत्र व्योममध्ये परामृशत् ॥ ददर्श घोरमाकाशात्पतन्तं पितरं ततः । विस्मयेन भयेनापि विकलीकृतचेतनः ॥ तेजसा भूयसा व्याप्तमालुलोके पुरोऽम्बरे । किंकिणीकोटिसंकीर्ण तेजसा व्याप्तदिङ्मुखम् ॥ १६ विमानमग्रतोऽपश्यद्दिव्यमव्यग्रचेतनः । तत्रापश्यत्समारूढं दिव्याभिः स्त्रीभिरावृतम् ॥ संस्तूयमानं मुनिभिः पितरं पीतवाससम् । प्रणतः स समालोक्य युयुने तेन चाऽऽशिपा ॥ तनोऽपृच्छदिदं वृत्तं स च तस्मै न्यवेदयत् ।।
१२
१४
१५
१७
१८
१०
११
[+ जड उवाच
दुस्त्यजात्कर्मणो वत्स वपुषोऽमुष्य कारणात् । मोचितोऽस्मि त्वया दैवादध्यायं जपताऽन्तिके। * अन्तर्भावितण्यर्थोऽत्र वर्ततिरिङभाव आर्षश्च + धनुश्चिद्वान्तर्गतः पाठः क. स्व. च. ज. अ. पुस्तकस्थः ।
A *