SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ १७२ द्विसप्तत्यधिकशततमोऽध्यायः] पमपुराणम् । १०५५ मित्रवानुवाचइत्याकये तदा वाक्यं प्राह द्वीपी विमत्सरः ।। द्वीप्युवाचस्थानेऽस्मिन्मे गतो द्वेषः क्षुत्पिपासा च निर्ययौ। न प्रार्थयामि तेन त्वामपि मे समुपस्थिताम् ।। मित्रवानुवाचसैवमुक्ता पुनः प्राह जाताऽहं निर्भया कथम् । किमत्र कारणं वेत्सि यदि मे वक्तुमर्हसि ॥ ४० एवमुक्तः पुनःपी तामाहाजां न वेड्म्यहम् । पुरोगतमिमं प्रष्टुं (पृच्छ)महान्तमिति निर्गतौ ॥४१ ताभ्यामुभाभ्यामागत्य पृष्टोऽहं बहुविस्मयः। अहं च सहितस्ताभ्यामपृच्छं वानरेश्वरम् ॥ अनुयुक्तः स विप्रेन्द्र ह्यब्रवीत्सादरं कपिः ॥ कपिरुवाचशृणु वक्ष्याम्यजापाल वृत्तमत्र पुरातनम् । इदमायतनं पश्य पुरो वनगतं महत् ॥ अत्र त्र्यम्बकलिङ्गं हि द्रुहिणेन प्रतिष्ठितम् । सुकर्मा नाम मेधावी पर्युपास्ते तपश्चरन् ॥ ४४ वनपुष्पाण्युपाहृत्य सुरमीड्यं पुरा भवम् । संसाप्य सरिदम्भोभिः केवलं कर्मणा वसन् ॥ ४५ काले महति तस्यागादतिथिः कश्चिदन्तिकम् । उपाहृत्य फलाहारं स चास्मै पर्यकल्पयत् ॥ तेनाऽऽतिथ्येन संप्रीतः सुकर्माणमभाषत । अतिथिरुवाचकिमिदं कर्मणो मूलं फलं भुक्त्वा तु तिष्ठसि । गतानुगतया वृत्त्या किंवा केवलमीहसे ॥ ४७ कपिरुवाचस एवमुक्तः मायेण प्रीतेनाऽऽत्मविदा तदा । प्रत्युवाच वचः स्पष्टमात्मनो हितमुत्तरम् ॥ ४८ सुकर्मोवाचविद्वन्न वेनि तत्त्वेन फलमेतस्य कर्मणः । बुभुत्सया परः शंभुः सेव्यते केवलं मया ॥ ४९ फलमेतस्य सेवायाः परिपकं कपर्दिनः । यन्मां समनुगृहासि संस्पृश्याऽऽत्ममनोरथान् ।। ५० कपिरुवाचतस्यैवं सूनृतं वाक्यं श्रुत्वा प्रीतस्तपोधनः । द्वितीयमालिलेखासौ गीताध्यायं शिलातले ॥ ५१ आदिदेश च तं विप्रं पठनाभ्यसनाय च । फलिष्यत्यात्मनः स्वैरं परितस्ते मनोरथः॥ ५२ इत्युक्त्वाऽन्तर्दधे धीमान्पुरतस्तस्य पश्यतः। विस्मितस्तस्य चाऽऽदेशात्मोऽन्वतिष्ठदनारतम् ५३ ततः कालेन महता भावितात्मा प्रेसनधीः। यत्र यत्र चचारासौ शान्तं तत्तत्तपोवनम् ॥ ५४ न इंदबाधा नैव क्षुत्पिपासा नच वा भयम् । तपसा तस्य जानीहि द्वितीयाध्यायजापिनः ।।५५ मित्रवानुवाचएवमुक्तश्च तेनाहं [*ख्यापयित्वा परी कथाम् । अनुज्ञातः प्रसन्भेन च्छागीव्याघ्रयुतोऽगमम्५६ गत्वा शिलातलेऽपश्यमध्या] यं लिखितं पठे । तस्यैवाऽऽवर्तनादाप्तं तपसः पात्रमुत्तमम् ॥ ५७ ४६ * धनुश्चिहान्तर्गत: पाठः क. ख. ज. झ. द. पुस्तकस्थः । क. ज. म. l स तद्वाक्य । २ इ. इ. य. मृत्युः । ३ क. ज. सुरपूज्यं । ४ न. 'त्तमम् । ५ क. ख. ज. प्रलीनधीः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy