________________
१५५४
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
११
१२
स चाभिवन्द्य तत्पादावेत्यासौ पुरमूर्जितम् । तस्योत्तरदिशो भागे ददर्श विपुलं वनम् ॥ मरुदान्दोलितानेककुसुमामोदसुन्दरम् । उन्मत्तभ्रमरोद्गीतनादापूरितदिङ्मुखम् ॥ तस्मिन्वने सरित्तीरे निषीदन्तं शिलातले । मित्रवन्तं ददर्शाथ सानन्दस्तिमितेक्षणम् ॥ १३ अपि स्वाभाविकं वैरं हित्वाऽन्योन्यं विरोधिभिः । सच्चैराकृतमुद्याने मन्दस्पन्दनभस्वति ।। १४ शान्तेषु मृगयूथेषु दृशाऽऽनन्दमनोज्ञया । कृपानुविद्धया भूमिं निषिञ्चन्तमिवामृतम् ॥ उपेत्य विनयेनामुमुन्मनाः प्रीतमानसः । किंचिदानम्रशिरसा तेनापि स तु सत्कृतः ॥ उपतस्थे ततो विद्वान्मित्रवन्तमनन्यधीः । समाप्तध्यानकालं तं पर्यपृच्छत्समीहितम् ॥ देवशर्मोवाच
१५
१६
१७
आत्मानं वेत्तुमिच्छामि तदमुष्मिन्मनोरथे । लब्धसिद्धिमुपायं मामुपदेष्टुं त्वमर्हसि || श्रीभगवानुवाच
१८
परामृश्य क्षणं सोऽपि मित्रवानिदमत्रवीत् ॥
मित्रवानुवाच -
२०
२४
२५
२८
विद्वान्विद्धि पुरावृत्तमुच्यमानमिदं मया । अस्ति गोदावरीतीरे प्रतिष्ठानाभिधं पुरम् ॥ तत्र दुर्दमनामाssसीदन्वये च मनीषिणाम् । तत्रास्ति विक्रमो नाम सेव्यमानो महीपतिः ।। २१ दानानि प्रत्यहं गृह्णन्वर्तते स्वोदरंभरः । कालेन कालपाशेन बद्ध्वा नीतो यमालयम् ॥ २२ निरयानधिगम्यासावावर्तत पुनर्भुवम् । कस्मिंश्चित्स कुले जातो दुर्वृत्तानां द्विजन्मनाम् || २३ भवान्तरानुवर्तिन्याऽविद्यया स पुरस्कृतः । उपयेमे दुराधर्षी कन्यकामधमे कुले ॥ कालेन सा क्यो हित्वा शैशवं यौवनं ययौ । पीनस्तनी च सुश्रोणी मदविह्वललोचना ।। न सेहे पतिदोर्भिक्ष्यं चकमे सा पतीन्परान् । वृत्तिमाहर्तुकामेऽस्मिन्निर्गता सा पुराद्बहिः ।। २६ संगत कामुकेनासौ चिरं चाण्डालजन्मना । दधे गर्भमसौ तस्मात्सा च कन्योदपद्यत । २७ सैव भार्याऽथ तस्याभूत्पूर्वपापप्रसङ्गतः । सा च वृद्धा ततः काले डाकिनी समजायत || कुसङ्गात्कुमतिर्जाता दुष्टनारीप्रसङ्गतः । चखाद व्याधितं व्याधमसृगास्वादलालसा ॥ २९ [*भ्रमन्ती विपिने घोरे जनैर्दृष्टा वहिष्कृता ] | परेतलोकमासाद्य व्याधो व्याघ्रोऽभ्यवर्तत ३० [+ नरकान्विविधान्भुक्त्वा जीवहिंसाप्रभावतः ] । साऽपि कालेन दुष्टात्मा मृत्युगेहमुपागता ३१ निरयानेत्य दुर्धर्षानाऽजायत मगृहे । तामन्या अप्यहं विद्वन्पालयन्काननान्तरे ॥ अपश्यं द्वीपिनं घोरं जिघृक्षन्तमिवाखिलम् । समालोक्य तमायान्तं भयेन प्रपलायितम् ॥ ३३ अजासंघं पुरस्कृत्य मया मरणभीरुणा । उपदुद्राव स द्वीपी पूर्ववैरमनुस्मरन् || अजा तु तत्समीपेऽगात्सत्वरं सरिदन्तिके । तत्र सा भयमुत्सृज्य हित्वा वैरमनर्गला || अवतस्थे स च द्वीपी तूष्णीमासीदमत्सरः । तं तथाविधमालोक्य सा वक्तुमुपचक्रमे ॥ अजोवाचद्वीपिनभीप्सितं भुङ्क्ष्व मांसमुद्धृत्य सादरम् । नेयं भवति से बुद्धिः कथं चिरमसि स्थितः ३७
३२
३४
३५
३६
* इदम क. ख. ज. अ. पुस्तकस्थम् । + इदमर्ध क. ख. च. ज. अ. पुस्तकस्थम् ।
१ च. पुण्यम् 1 २ क. ख. ज. निरयेषु समग्रेषु यातना अनुभूय च । क । ४ म. जिघांसन्त । ५ क. न. ञ. परित्यज्य । ६ ज. थं वैरमतिं न्यजः । इ ।
१९
३ क. ख. ज. कान्दारुणान्भु ।
#