SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ १७२ द्विसप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । १५५३ गणिकादसपुण्येन पुण्यवानिति मोचितः । पुनरागत्य भूर्लोक कुलशीलवतां गृहे ॥ ४२ द्विजन्मनामसौ जज्ञे जाति स्वामनुसंस्मरन् । काले महति जिज्ञासुः श्रेयः स्वाज्ञाननोदनम्।।४३ उपेत्य गणिकां दत्तं ख्यापयित्वा स पृष्टवान् । आचष्ट सा शुको नित्यं पञ्जरस्थः पठत्ययम्४४ तेन पूतान्तरात्माऽहं तत्पुण्यं पर्यकल्पयम् । ताभ्यां शुकस्तु पृष्टोऽसौ व्याख्यातुमुपचक्रमे ॥ आख्यायिकां पुरा वृत्तां स्मृत्वा जातिं निजामपि ॥ शुक उवाचपुरा विद्वानहं भूत्वा वैदुष्यस्मयमोहितः । रागद्वेषेण विद्वत्सु गुणवत्स्वपि मत्सरी ॥ ४६ कालेनाहं ततः प्रेत्य प्राप्य लोका गुप्सितान् । सोऽहं कीरकुलेऽभूवं सद्गुरावतिनिन्दकः ॥ ४७ कालधर्मेण दुष्कर्मा पितृभ्यां च वियोजितः । निदाघेऽध्वनि संतप्त आनीतोऽस्म्यूपिपुंगवैः ४८ पाठितः पञ्जरस्थोऽहमाश्रमे महदाश्रये । आवर्तयन्यो गीतानामाद्यमध्यायमादरात् ॥ श्रुत्वा ऋषिकुमारेभ्यः पाठं चाकरवं मुहुः । एतस्मिन्नन्तरे कश्चिद्वागुरिश्चौरकर्मकृत् ।। मामाहृत्य तदाऽक्रीणादिति वृत्तमुदाहृतम् ॥ ५० श्रीभगवानुवाचअध्यायोऽयं पुराऽऽम्नातो येन पापमनोदयम् । पूतान्तरात्मा येनासौ मोचितश्च द्विजोत्तमः ५१ एवमन्योन्यमाभाष्य तन्माहात्म्यं प्रशस्य च । ते जपन्तोऽनिशं धीरा मुक्तिमाहो प्रपेदिरे ॥५२. तस्मादध्यायमाद्यं यः पठते शृणुते तु यः। अभ्यसेत्तस्य न भवेद्भवाम्भोधिर्दुरुत्तरः॥ ५३ इति श्रीमहापुराणे पाद्म उत्तरखण्डे सतीश्वरसंवादे गीतामाहात्म्य एकसप्तत्यधिकशततमोऽध्यायः ॥ ११ ॥ (१) आदितः श्लोकानां समष्ट्यङ्काः-३९२५३ अथ द्विसप्तत्यधिकशततमोऽध्यायः । श्रीभगवानुवाचआदिमस्यैवमाख्यानमुदीरितमनुत्तमम् । शृणु माहात्म्यमन्येषामध्यायानामपीन्दिरे ॥ १ दक्षिणस्यां दिशि श्रीमानासीदाम्नायवेदिनाम् । पुरे पुरंदराबाने देवशर्मेति विश्रुतः ॥ २ अर्चितातिथिराम्नातो वेदशास्त्रविशारदः । आहा क्रतुसंघानां तापसानां प्रियः सदा ॥ ३ देवान्सतर्पयामास द्रव्य तवहे चिरम् । नचोपलेभे धर्मात्मा शान्तिमकान्तिकीं ततः ॥ १ निःश्रेयसं स जिज्ञासुस्तापसाननुवासरम् । सिषेवे सत्यसंकल्पाननल्पैरेव कल्पकैः ॥ ६ एवमाचरतस्तस्य काले महति गच्छति । मुक्तकर्मा ततः कश्चित्मादुरासीत्पुरा अवि ॥ ६ अनुभूतो निराकाङ्क्षी नासाग्रन्यस्तलोचनः । शान्तचेताः परं ब्रह्म ध्यायनानन्दनिर्भरः॥ ७ पादौ तस्योपसंगृह्य प्रणतेनान्तरात्मना । चकार विधिवत्तस्मै विद्वानतिथिसक्रियाम् ॥ ८ तं च शुद्धेन भावेन परितुष्टं तपस्विनम् । प्रणतः परिपप्रच्छ निर्वाणस्थितिमात्मनः ॥ ९ स तस्मै कथयामास पुरेऽसौ पुरनामनि । मित्रवन्तमजापालनुपदेष्टारमात्मवित् ॥ १० १क. ज. पालितः । २ क. ज. मक्ति गेहे प्र"। ३ क. ख. ज. म. यवादिना । ४ च. मुहः। ५ च. झ.. 'लऔरत्र क। ६ च. पुण्यना' ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy