________________
१० दशमोऽध्यायः ]
नारद उवाच
३
अथ त्यक्त्वा दिवं देवाः प्रापुस्ते दुर्दशां चिरम् । न पीयूषं नैव यज्ञान्ययुः स्थानं स्वयंभुवः ॥ २ ददृशुर्ब्राह्मभवने ब्रह्माणं परमेष्ठिनम् । प्राणायामेन युञ्जानं मनः स्वं परमात्मनि ॥ तेष्वःसराः सुराः सन् म्रति भो भगवान्किं करोमीति चाब्रवीत् ॥ ४ ततो निवेदयां कुर्ब्रह्मणे विबुधाः पुनः । जालंवरस्य सकलं तथा निजपराभवम् ॥ क्षणं ध्यात्वा ययौ ब्रह्मा कैलासं त्रिदशैः सह । तस्य शैलस्य पार्श्वे ते वैचित्र्येण समाकुलाः ॥ स्थिता संतुष्टुवुर्देवा ब्रह्मशक्रपुरोगमाः ॥
----
पद्मपुराणम् ।
देवा ऊचु:
नमो भवाय शर्वाय नीलग्रीवाय ते नमः । नमः स्थूलाय सूक्ष्माय बहुरूपाय ते नमः ॥
१२५५
नारद उवाच -
इति सर्वमुख भूत्वा वाणीमाकर्ण्य शंकरः । [ + प्रोवाच नन्दिनं देवानानयस्वेति सत्वरम् ॥ ८ श्रुत्वा शंभोर्वच देवा ह्याद्द्ता नन्दिना द्रुतम् । प्रविश्यान्तःपुरे देवा ददृशुर्विस्मितेक्षणाः ॥ ९ तत्राssसने समासीनं शंकरं लोकशंकरम् ] । गणकोटिसहस्रैस्तु सेवितं भक्तिशालिभिः ॥ १० नग्नैर्विरूपैः कुटिलैर्जटिलैधूलिधूसरैः । प्रणिपत्याग्रतः प्राह सह देवैः पितामहः ॥
११
6)
ब्रह्मोवाच
सुखरागो यथा स्याssसीच्छक्रः सोऽयं वृथा गतः । कृपां कुरु महादेव शरणागतवत्सल । १२
नारद उवाच -
तत उच्चैर्विमोहस्यं श्रुत्वा ब्रह्मा पिनाकिनः । उवाच देवदेवेशं पश्यावस्थां दिवौकसाम् ॥ १३ ततः सर्वेश्वरो ज्ञात्वा ब्रह्मणो मनसेप्सितम् । शक्रस्य मानभङ्गं च देवार्थे परमेश्वरः ॥ प्रेम्णा भवान्या विज्ञप्तो नृप प्राह वचो हरः ॥
नारद उवाच -
शंभोरित्युत्तरं श्रुत्वा ब्रह्मोवाचाथ शंकरम् ।। ब्रह्मोवाच
स्वयं कुरु महाशस्त्रं त्वं वेत्थ स्वात्मनो बलम् । नारद उवाच -
इति तस्य वचः श्रुत्वा प्रत्युवाच महेश्वरः ||
हर उवाच --
ब्रह्मन्विमुञ्च तेजः स्वं क्रोधयुक्तं सुरैः सह ।
+ धनुश्चिहान्तर्गतः पाठः क. ख. च. झ. फ. पुस्तकस्थः ।
१ क ख च. ज. झ. 'ग्भिस्तथ्याभि' । २. सुखरोगो । फ. मुखरागो ।
हर उवाच
विष्णुना न हतो यो हि स कथं हन्यते मया । पूर्वसृष्टान्यायुधानि वज्रादीनि पितामह ।। १५ तैः शस्त्रैर्नैव वध्योऽसौ बली जालंधरोऽसुरः । हेतिभिः पूर्वसंसृष्टैः स मयाऽपि न हन्यते ॥ देवाः कुर्वन्तु शस्त्रं हि मम प्राणसहं दृढम् ।
१६
१४
१७
१८
१९
२०