________________
१२५४ महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डेवादित्राणि च सर्वाणि वादयन्ति शिवालये । प्रपां कुर्वन्ति ये चैत्रे दध्योदनसमन्विताम् ॥ ६ यत्र हिन्दोलपर्यत स्वयमान्दोलयन्ति च । सारिकाशुकहंसाश्च भ्रमद्भुमरकोकिलाः॥ ७ कुर्वन्तो दूतकार्याणि यच्छन्ते प्रियसंगमम् । रम्भा यत्र पुरे रामा मेनका च तिलोत्तमा ॥ ८ शुशुमा सुन्दरी यत्र घृताची पुञ्जिकस्थली । सुकेशी सुमुखी रोमा मञ्जुघोषा च मालिनी ॥ ९ मृगोद्भवा च सुखदा घनदंष्ट्राऽनिलप्रभा । वाजिमेधफलग्राहा राजसूयं फलन्ति याः॥ १० कोटिशो यत्र निष्पापाः क्रीडन्त्यप्सरसो नृप । एवं भूरिसुखे स्वर्गे स्थापयामास सिन्धुजः ११ शुम्भं प्राणसमं दैत्यं निशुम्भं युवराजके । स्वयं जालंधरे पीठे स्वर्गादागत्य सिन्धुराट् ॥ १२ वषोबुदद्वयं राज्यं चकाराऽऽत्मवलेन च ।
युधिष्ठिर उवाचयुयुधे सुरसङ्गामे स सुरैरपराजितः । ततः किमकरोद्राजा सिन्धुसूनुः प्रतापवान् ॥ तन्ममाऽऽचक्ष्व देवर्षे श्रोतुकामस्य विस्तरात् ।।
नारद उवाचशृणु राजन्यथातथ्यं कृतं सागरसूनुना । स देवान्समरे जित्वा राज्यं चक्रे ह्यकण्टकम् ॥ १६ गन्धर्वाश्चित्रसेनाद्याः सेवन्ते चासुरेश्वरम् । यज्ञभागांश्च यो भुङ्क्ते सर्वेषामसुरेश्वरः॥ १७ क्षीरसागरतो देवहृतं रत्नादिकं च यत् । तत्सर्व च तथाऽन्यच्च निर्जित्य हृतवान्बली ॥ १८ समुद्रतनये राज्यं भुवि राजन्प्रशासति । न कश्चिन्म्रियते मर्यो नरकं कोऽपि न व्रजेत् ॥ १९ न कलिः प्रणयादन्यो न भोगादपरः क्षयः । न वन्ध्या दुर्भगा नारी नालंकारैर्विवर्जिता ॥२० कुरूपा दुर्गता दुष्टा यस्य(त्र) सा न च दृश्यते । न तत्र विधवा नारी न कश्चिनिर्धनो जनः २१ दातारः सन्ति सर्वत्र न प्रतिग्राहिणः कचित् । पुण्या जनाः प्रयच्छन्ति द्विजेभ्यो ह्यात्मनोधनम् रूपयौवनशालिन्यः सीमन्तिन्यो गृहे गृहे । गोक्षीरं दधि सर्पिश्च यत्र निर्जरसो जनाः ॥ २३ मङ्गलं तत्र सर्वेषां न कश्चि(कचि)दधबन्धनम् । मरणं न च हिंसाऽस्ति न कश्चित्केन बाध्यते२४ ऋणी न दृश्यते राजन्धनिनः सन्ति सर्वतः । संतुष्टाः सर्वसस्याढ्याः प्रजाः सर्वत्र पार्थिव।।२५
केलीशुदण्डमभवश्च दुग्धरसोऽतिसुस्वादुतरो गृहे नृणाम् ।। सुस्राव नारीनरयोहितं वचो न चापहर्ताऽध्वनि गच्छतां सदा ॥ २६ पतन्त्यखण्डा नभसो यतस्ततो धाराश्च कर्मादिविमिश्रसर्पिषः।
संमिश्रिता शर्करया पयःस्रुतिः समुद्रसूनोः स्मरणान्मुखे नृणाम् ॥ २७ इति श्रीमहापुराणे पाद्म उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने सौराज्यवर्णनं नाम नवमोऽध्यायः ॥ ९॥
आदितः श्लोकानां समष्ट्यङ्काः-३२१२८
-nas'Aaneyam..
अथ दशमोऽध्यायः।
युधिष्ठिर उवाचइन्द्रादिभिस्तदा देवैः किं कृतं द्विजसत्तम । जालंधरेण विजितैः स्वर्गराज्ये हृते सति ॥ १
१ क. ख. च. ज. झ. शुषुमा । फ. उर्वशी । २ फ. तारा । ३ अ. जकम् । स्व। ४ ङ. 'त्य धृत। ५ अ. समाश्रिताः । ६ अ. परिस्रतेः । ७ रु. णान्मस्खे। ८ र विजयनन्दन ।