________________
१५५० महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेवैष्णवं कारयच्छ्राद्धं मदने स्वस्थमानसः । ततो दानानि देयानि वक्ष्यमाणानि यान्युत ॥ ६८ पात्रेभ्यः सद्विजेभ्यो हि लोकद्वयजिगीषया । स हि स्वर्णमयो देवो मम संतोषकारकः ॥ ६९ गोभूतिलहिरण्यादि प्रददाति द्विजातये । शय्या सतूलिका देया सप्तधान्यसमन्विता ॥ ७० अन्यानि च यथाशक्त्या(क्ति)देयानि निजशक्तितः। वित्तशाठ्यं न कुर्वीत यथोक्त फलकाङ्क्षया ब्राह्मणान्मोजयेत्पश्चात्तेभ्यो दद्यात्सुदक्षिणाम् । निर्धनैरपि कर्तव्यं देयं शक्त्यनुसारतः॥ ७२ सर्वेषामेव वर्णानामधिकारोऽस्ति मद्बते । मद्भक्तैस्तु विशेषेण कर्तव्यं मत्परायणैः ॥ ७३
ततः प्रार्थनामन्त्रःमदंशे ये नरा जाता ये भविष्याश्च मानवाः । तानुद्धरख देवेश दुःखदाद्भवसागरात् ॥ ७४ पातकार्णवमनस्य व्याधिभिश्वाम्बुधारिभिः । जीवैस्तु परिभूतस्य महादुःखगतस्य मे ॥ ७५ करावलम्बनं देहि शेषशायिञ्जगत्पते । व्रतेनानेन देवेश भुक्तिमुक्तिमदो भव ॥ ७६ एवं पार्थ्य ततो देवं विसृज्य च यथाविधि । उपहारादिकं सर्वमाचार्याय निवेदयेत् ॥ ७७ दक्षिणाभिश्च संतोप्य ब्राह्मणांश्च विसर्जयेत् । मम ध्यानसमायुक्तो भुञ्जीत सह बन्धुभिः ॥७८ अकिंचनोऽपि नियतमुपोषति चतुर्दशीम् । सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ ७९ य इदं शृणुयाद्भक्त्या व्रतं पापप्रणाशनम् । तस्य श्रवणमात्रेण ब्रह्महत्या व्यपोहति ॥ ८० पवित्रं परमं गुह्यं कीर्तयेद्यस्तु मानवः । सर्वकामानवामोति व्रतस्यास्य फलं सदा ॥ ८१ य इदं कुरुते शक्त्या काले मध्याह्नसंज्ञके । लीलावत्या सह ऋषिं श्रीनृसिंह तथैव च ॥ ८२ पूजयेत्परया भक्त्या मुक्ति पामोति शाश्वतीम् । तस्मिन्क्षेत्रे तु यो गत्वा श्रीनृसिंहं प्रपूजयेत् ॥ वाञ्छितं लभते नित्यं श्रीनृसिंहप्रसादतः। श्रीनृसिंह महद्रूप कालकोटिदुरासद ॥ ८४ भैरवेश हरातिन बालरूप नमोऽस्तु ते । श्रीनृसिंहाय(ऽऽदि)रूपाय बालाय बालरूपिणे ॥ ८५ व्यापकाय सुनन्दाय स्वात्मप्रकटरूपिणे । सर्वजीवात्मकायैव विश्वेशाय सुरात्मने ॥ ८६ मार्तण्डमण्डलस्थाय दयासिन्धो नमोऽस्तु ते । चतुर्विंशस्वरूपाय कालरुद्राग्निरूपिणे ॥ ८७ जगदेकस्वरूपाय नृसिंहाय नमोऽस्तु ते । भाले दधार यो देवी नृसिंहो वीरभद्रजित् ॥ ८८ द्वादशाऽऽदित्यविम्बानि सुतप्तानि प्रमाणतः । तत्र सिन्धुर्महापुण्या नदी रम्या विशेषतः ॥८९ तस्याः समीपे नगरं वर्ततेऽद्यापि सुन्दरि । मौलिनानेतिविख्यातं सर्वदा देवनिर्मितम् ॥ ९० वसतिर्वर्तते तत्र हारीतस्य महात्मनः । लीलावती तु तत्रैव तिष्ठते नात्र संशयः॥ ९१ प्रतिशब्दो भवेत्तत्र सिन्धुनद्याः समीपतः । कलौ युगे तु संप्राप्ते म्लेच्छा वै पापचारिणः ॥९२ निवसन्ति तु तत्रैव बहवो नात्र संशयः । नृसिंहनन्मनि यथा शब्दोऽभूदद्भुतः परः॥ ९३ तादृशः प्रतिशब्दो वै जायते नगनन्दिनि । ब्रह्महा हेमहारी वा सुरापो गुरुतल्पगः ॥ ९४ सिन्धौ गत्वा विशेषेण स्नानं कुर्वन्ति ये जनाः । मुच्यन्ते नात्र संदेहः श्रीनृसिंहप्रसादतः॥९५ दशरात्रिप्रमाणेन मानवा ये वसन्ति हि । ते ज्ञेयाः पुण्यकर्माणो नासत्यं मामकं वचः॥ ९६ निवसन्ति कलौ तत्र वर्णा ये द्विजपूर्वकाः । म्लेच्छवत्तेऽपि विज्ञेया वेदवाह्याः सुरोत्तमे ॥ ९७ मांसं खादन्ति ते तत्र मद्यपानं ययुः सदा । अतो ह्यधर्मरूपास्ते पापिष्टा नात्र संशयः॥ ९८ संध्याहीना यथा विप्रा वेदवाह्यास्तथैव च । निवसन्ति पुरे तस्मिन्पश्चिमायां सुरेश्वरि ॥ ९९
।
१च. वामे।