________________
१७० सप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५४९ तस्याहं सकलां बाधां नाशयामि निरन्तरम् । एतस्मात्कारणाच्चैव व्रतं वै विधिपूर्वकम् ॥ ३९ ये कुर्वन्ति नरश्रेष्ठा न तेषां विद्यते भयम् । बालरूपमयं ध्यात्वा ताभ्यां सह विशेषतः॥ ४० पूजनं कुरुते रात्रौ स वै नारायणो भवेत् । चतुर्भुज महादंएं कालरूपं दुरासदम् ॥ ४१ सूर्यकोटिप्रतीकाशं यमकोटिदुरासदम् । सिंहवच मुखं यस्य नरवच्चाङ्गसंयुतम् (मेव तु)॥ ४२ श्रीनृसिहं दिव्यसिंह कालरूपं भजेत्सदा । एवं ज्ञात्वा विशेषेण यः स्थानं मामकं ब्रजेत् ॥४३ व्रतं पवित्रं परमं श्रीकदम्बप्रदं महत् । अन्ते मुक्तिप्रदं चैव भक्तानां च न संशयः॥ ४४ येन वै क्रियमाणेन सहस्रद्वादशीफलम् । स्वातिनक्षत्रसंयोगे शनिवारे तु मव्रतम् ॥ ४५ सिद्धियोगस्य संयोगे वणिजे करणे तथा । योगैः सर्वैश्व संयोग हत्याकोटिविनाशनम् ॥ ४६ एतदन्यतरे योगे मदिनं पापनाशनम् । विज्ञाय मदिनं यस्तु लङ्घयेत्स तु पापकृत् ॥ ४७ अकर्ता नरकं याति यावञ्चन्द्रदिवाकरौ । प्राप्ते मम दिने वत्स दन्तधावनपूर्वकम् ॥ ४८ ममाग्रे व्रतसंकल्पं मद्भक्तो विजितेन्द्रियः। अद्याहं ते विधास्यामि व्रतं निर्विघ्नतां नय ॥ ४९ व्रतस्थेन न कर्तव्यं दुष्टसंभाषणादिकम् । ततो मध्याह्नसमये नद्यादौ विमले जले ॥ गृहे वा देवखाते वा तडागे वाऽथ शोभने । वैदिकेन तु मत्रेण स्नानं कुर्याद्विचक्षणः ॥ ५१ मृत्तिकागोमयेनैव तथा धात्रीफलेन च । तिलैश्च विधिवत्स्नायात्सर्वपापौघशान्तये ॥ ५२ परिधाय शुभे वस्त्रे नित्यकर्म समाचरेत् । ततो गृहं विलिप्याथ कुर्यादष्टदलं शुभम् ॥ ५३ कलशं तत्र संस्थाप्ये तानं रत्नसमन्वितम् । तस्योपरि न्यसेत्पात्रं तण्डुलैः परिपूरितम् ॥ ५४ हैमी च तत्र मन्मूर्ति स्थाप्य लक्ष्म्या समन्विताम् । निर्माय शक्त्या स्वर्णेन स्नाप्य पञ्चामृतस्ततः ततो ब्राह्मणमाय आचार्य नातिलोलुपम् । शास्त्रज्ञमग्रतः कृत्वा ततो देवं समर्चयेत् ।। ५६ मण्डपं कारयेत्तत्र पुष्पस्तवकशोभितम् । ऋतुकालोद्भवैः पुप्पैः पूज्योऽहं च यथाविधि ॥ ५७ उपचारैः षोडशभिर्मन्मत्रनियमैश्च यः(रपि)। सतः पौराणिकैमत्रैः पूजनीयो विशेषतः ॥ ५८ चन्दनं च सकपूरं घनकुङ्कममिश्रितम् । कालोद्भवानि पुष्पाणि तथा तुलसीदलानि च ॥ ५९ श्रीनृसिंहाय यो दद्यात्स मुक्तो नात्र संशयः । कृष्णागरुमयं धूपं सर्वदा हरिवल्लभम् ॥ ६० हरये गुरवे दद्यात्सर्वकामार्थसिद्धये । महादीपः प्रकर्तव्यो ह्यज्ञानध्वान्तनाशनः॥ ६१ महानीराजनं कुर्याद्धण्टानादपुरःसरम् । नैवेद्यं शर्करां चापि भक्ष्यभोज्यसमन्वितम् ॥ ददामि ते रमाकान्त सर्वपापक्षयं कुरु ॥
६२ इति नैवेद्यमत्रः। नृसिंहाच्युत देवेश [*लक्ष्मीकान्त नमोऽस्तु ते । अनेनाय प्रदानेन सर्वकामार्थसिद्धये ॥ ६३ अनेनैव विधानेन सफलाः स्युमनोरथाः । नृसिंह तव देवेश] तव जन्मदिने शुभे ॥ ६४ उपवासं करिष्यामि सर्वभोगविवर्जितम् । तेन प्रीतो भव स्वामिन्पापं जन्म निराकुरु ॥ ६५ रात्री जागरणं कार्य मीतवादित्रनिःस्वनैः । पुराणपठनं नित्यं श्रीनृसिंहकथाश्रयम् ॥ ६६ ततः प्रभातसमये स्नानं कृत्वा ह्यनन्तरम् । पूर्वोक्तेन विधानेन पूजयेन्मां प्रेतर्पयन् ।
* धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१. व्रतस्थाने । २ च. "प्य पश्चर'।
ङ. झ. अ. भक्तो। ४ फ. " सौख्यदं चारुभ'। ५ फ. प्रयत्नतः ।