________________
महामुनिश्रीव्यासप्रणीतं -
श्रीनृसिंह उवाच -
१३
१४
१५
तु पुरा ब्रह्मा चक्रे ह्येतदनुत्तमम् । मद्व्रतस्य प्रभावेण निर्मितं सचराचरम् ॥ ईश्वरेण व्रतं चीर्ण वधार्थं त्रिपुरस्य च । व्रतस्यास्य प्रभावेण त्रिपुरस्तु निपातितः ॥ अन्यैश्च बहुभिर्देवैर्ऋषिभिश्च पुरातनैः । राजभिश्च महाप्राज्ञैर्विहितं व्रतमुत्तमम् || व्रतस्यास्य प्रभावेण सर्वसिद्धिमवाप्नुयुः । मम ते वै प्रिया जाता [स्त्रैलोक्ये सुखचारिणः || १६ प्रह्लाद तेन ते भक्तिर्मयि जाता ह्यनुत्तमा । सा वेश्या ह्यप्सरा जाता ] दिवि भोगाननेकशः १७ भुक्त्वा माये विलीना तु प्रहाद त्वं विशस्व माम् । कार्यार्थमवतारस्ते मच्छरीरात्पृथग्यतः १८ [+ विहाय सर्वकार्याणि शीघ्रं मां च गमिष्यसि । य इदं व्रतमग्र्यं च प्रविधास्यन्ति मानवाः] ॥ न तेषां पुनरावृत्तिर्महाकल्पशतैरपि । दरिद्रो लभते लक्ष्मीं धनदस्य च यादृशी ॥ ततः कामी लभेत्कामं राज्यार्थी राज्यमुत्तमम् । आयुष्कामो लभेदायुर्यादृशं च शिवस्य हि २१ अवैधव्यकरं स्त्रीणां पुत्रदं भाग्यदं तथा । धनधान्यकरं चैव तथा शोकविनाशनम् ॥ स्त्रियो वा पुरुषो वाऽपि कुर्वन्ति व्रतमुत्तमम् । तेभ्यो ददाम्यहं सौख्यं मुक्तिं मुक्ति फलं तथा बहुनोक्तेन किं वत्स व्रतस्यास्य फलस्य हि । मद्व्रतस्य फलं वक्तुं नाहं शक्तो न शंकरः ||२४
२०
२२
प्रह्लाद उवाच --
२५
भगवंस्त्वत्प्रसादेन श्रुतं व्रतमनुत्तमम् । व्रतस्यास्य फलं श्रोतुं भक्तिर्मे त्वयि कारणम् ॥ अथुना श्रोतुमिच्छामि व्रतस्यास्य विधिं परम् । कस्मिन्मासे भवेदेव कस्मिथिद्वासरे प्रभो ॥ २६ एतद्विस्तरतो देव वक्तुमर्हसि सांप्रतम् । विधिना येन वै स्वामिन्सनग्रफलभाग्भवेत् ॥
२७
१५४८
[ ६ उत्तरखण्डे
श्रीनृसिंह उवाच –
प्रह्लाद वत्स भद्रं ते शृणुष्वैकमना व्रतम् । वैशाख सितपक्षे तु चतुर्दश्यां समाचरेत् ॥ ममाऽऽविर्भावसंयुक्तं मम संतुष्टिकारणम् । शृणु पुत्र ममोत्पत्तिं भक्तानां सुखहेतवे ।। पश्चिमायां दिशायां च संजातं ( तां) कारणान्तरात् । मौलिस्नानमिदं (ति) क्षेत्रं पवित्रं पापनाशनम् तस्मिन्क्षेत्रे तु विख्यातो ब्राह्मणो वेदपारगः । हारीत इति नाना च ज्ञानध्यानपरायणः ॥ ३१ तस्य स्त्री तु महापुण्या सतीरूपा सदा प्रभो ( ? ) । लीलावती तु नाम्ना च भर्तुर्वशपरा सदा ३२ ताभ्यां तपो महत्तप्तं कालं वहुतरं सुत । एकविंशद्युगाचैव यातास्तत्र न संशयः ॥ तस्मिन्क्षेत्रे तु वै ताभ्यां प्रत्यक्षो भगवांस्तदा ||
श्रीनृसिंह उवाच --
यं यं वाञ्छय से ब्रह्मंस्तं तं द िन संशयः ॥
२८ २९
३३
३४
श्रीनृसिंह उवाच -
३५
ताभ्यामुक्तं तदा तस्मै दीयते चेद्वरो मम । स्वादृशो मम पुत्रस्तु धुनैव भवत्विति ॥ मयोक्तं तु तदा वत्स पुत्रोऽहं ते न संशयः । विश्वकर्मा ह्यहं साक्षात्परमात्मा परात्परः ।। ३६ उदरेऽहं न वत्स्यामि यतोऽहं वै सनातनः । हारीतेन तदा चोक्तं भवत्वेवं न संशयः ॥ तदाप्रभृति वै क्षेत्रे स्थितोऽहं भक्तकारणात् । अत्राऽऽगत्य प्रकुर्वीत दर्शनं भक्तसत्तमः ।। ३८
३७
* धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः + धनुश्रिान्तर्गतः पाठः फ. पुस्तकस्थः । १ फ. 'शी। तेजस्कामी लभेतेजो रा' । २ फ. नृप ।
८