________________
१७० सप्तत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५४७ वीतदोषा भविष्यन्ति कलौ वै नात्र संशयः । तत्र श्राद्धं प्रकर्तव्यं दुर्गया संगमे तथा ॥ २ तत्र गत्वा विशेषेण ब्राह्मणानां च भोजनम् । दान गोमहिषीणां च कर्तव्यं विधिपूर्वकम् ॥ ३ इयं धन्या धन्यतमा पवित्रा पापनाशिनी । यां दृष्ट्वा चापि भो देवि मुच्यन्ते पातकैनराः॥ ४ यथा गङ्गा तथा चेयं ज्ञेया साभ्रमती नदी । कलौ देवि विशेषेण वहुकामफलप्रदा ॥ ५ यदि चेच्छतशो जिहा मुखे वै मामके सति । तस्या अपि न शक्रोमि गुणान्वक्तुं कदाचन ॥ ६ इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्य एकोनसप्तत्यधिकशततमोऽध्यायः ॥ १६९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३९१००
अथ मप्तत्यधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचशृणु देवि प्रवक्ष्यामि व्रतं त्रैलोक्यदुर्लभम् । यच्छ्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥ १ उत्पत्तिः स्वप्रकाशस्य भक्तानां सुखहेतवे । तिथिर्वाऽपि स मासो वै संजातः पुण्यकारणात १२ यस्य नाम गृणन्देवि मुक्तिं लभति शाश्वतीम् । स एव परमात्मा च कारणानां च कारणम्।।३ विश्वात्मा विश्वरूपी च सर्वेषां भगवान्प्रभुः । द्वादशार्का धृता येन नृसिंहेन महात्मना ॥ स एव प्रकटो जातो भक्तानां समभीप्सया ॥
श्रीपार्वत्युवाचअवतारा ह्यसंख्याताः कथिताः सुरसत्तम । नृसिंहाख्यं परं धाम वद विश्वेश्वर प्रभो ॥ येन विज्ञातमात्रेण लोकः सुखमवामुयात् ॥
श्रीमहादेव उवाचहिरण्यकशिपु हत्वा देवदेवं जगद्गुरुम् । सुखासीनं तदुत्सङ्गे स्थितो वचनमब्रवीत् ॥ महादो ज्ञानिनां श्रेष्ठैः पितृहन्तारमुत्तमम् ॥
प्रहाद उवाचनमस्ते भगवन्विष्णो नृसिंहाद्भुतरूपिणे । त्वद्भक्तोऽहं सुरश्रेष्ठ त्वां पृच्छामि च तत्त्वतः ॥ ७ स्वामिस्त्वयि ममाभिन्ना भक्तिर्जाता ह्यनेकधा । कथं तेऽहं पियो जातः कारणं वद मे प्रभो॥८
श्रीनृसिंह उवाचकथयामि महाप्राज्ञ शृणुष्वैकाग्रमानसः । भक्तेर्यकारणं वत्स मियत्वस्य च यत्पुनः ॥ ९ पुरा कस्य द्विजस्यापि जातस्त्वं नाप्यधीतवान् । नाम्ना तु वसुदेवो हि वेश्यायामतिलम्पटः १० सस्मिञ्जन्मनि नैवं च चकार सुकृतं कियत् । भुक्त्वा मधु घृतं चैव वेश्यासंगमलालसः॥ मद्वतस्य प्रभावेण भक्तिजोता तवानघ ।।
प्रहाद उवाचविस्तराद्वद देवेश कस्य पुत्रेण किं व्रतम् । वेश्यायां वर्तमानेन कथंचिद्धि कृतं मया ॥ ममोपरि कृपां कृत्वा सर्व कथय सांप्रतम् ।।
१२ १ फ. तः प्रभुका । २ फ. के शान्तकोपं रमापतिम् । एकाकी च तदुत्सङ्गे स्थि' । ३ फ. छ: पालयन्राज्यमु।