SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ १५४४ महामुनिश्रीव्यासप्रणीत [ ६ उत्तरखण्डे ब्रह्मोवाच यस्त्वां ज्वलन्तमासाद्य न होष्यति नरः कचित्। वीजौषधितिलान (लैर) ने फलमूलसमित्कुशान् (शैः) तदैव त्यक्ष्यति त्वां च तत्रैव च निवत्स्यति । ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ॥ ४८ श्रीमहादेव उवाच - ततः स परिजग्राह तद्वचो हव्यकव्यभुक् । पितामहश्च भगवांस्तथा तदलभत्मियम् ॥ ततो वृक्षौषधितृणान्याय स पितामहः । इममर्थ महाभागे वक्तुं समुपचक्रमे ।। ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् । व्यथितान्यग्निवदेवि ब्रह्माणं वाक्यमब्रुवन् ॥ वृक्षौषधितृणान्यूचुः अस्माकं ब्रह्महत्यायाः कथमन्तः पितामह । स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ।। वयमनिं तथा शीतं वर्षे च पवनेरितम् । सहामः सततं देव तथा छेदनभेदनम् || ब्रह्मोवाच अकारणं नरो यस्तु युष्मच्छेदनभेदनम् । करिष्यति महामोहात्तमेषाऽनुप्रयास्यति ॥ श्रीमहादेव उवाच - - ततो महौषधितृणैरोमित्युक्तं महात्मभिः । ब्रह्माणमपि संपूज्य जग्मुश्वाथ यथागतम् ॥ आछ्याप्सरसो देवस्ततो लोकपितामहः । वाचा मधुरया प्राह सान्त्वयन्निव सत्तमे ॥ ब्रह्मोवाच इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः । चतुर्थमस्या भागं च यथोक्तं संप्रतीच्छथ ॥ अप्सरस ऊचु: ग्रहणे कृतबुद्धीनां देवेश तत्र शासनात् । संमोक्षसमयोऽस्माकं चिन्तनीयः पितामह । ४९ ५० ५१ आप ऊचु: इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम | शासनात्तव देवेश समाज्ञापय तत्प्रभो ॥ ब्रह्मोवाच ५२ ५३ ५४ ५५ ५६ ५७ ५८ पितामह उवाच - रजस्वलासु नारीषु यो वै मैथुनमाचरेत् । तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ॥ ५९ श्रीमहादेव उवाच - तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः । स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ।। ६० ततश्च लोककृद्देवः पुनरेव पितामहः । अपः संचिन्तयामास ततस्ताच समागमन् ॥ नाश्च सर्वाः समागम्य ब्रह्माणममितौजसम् । इदमूचुर्वचो देवि प्रणिपत्य पितामहम् || ६१ ६२ ६३ इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका । ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ | आप ऊचु: ६५ एवं भवतु लोकेश यत्त्वं वदसि नः प्रभो । मोक्षस्य समयं नस्त्वं संचिन्तयितुमर्हसि ।। त्वं हि देवेन्द्र सर्वस्य जगतः परमा गतिः । कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ६४ ब्रह्मोवाच अल्पमेव मतिं कृत्वा यो नगे बुद्धिमोहितः । श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ ६७
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy