________________
१५४४
महामुनिश्रीव्यासप्रणीत
[ ६ उत्तरखण्डे
ब्रह्मोवाच
यस्त्वां ज्वलन्तमासाद्य न होष्यति नरः कचित्। वीजौषधितिलान (लैर) ने फलमूलसमित्कुशान् (शैः) तदैव त्यक्ष्यति त्वां च तत्रैव च निवत्स्यति । ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ॥ ४८ श्रीमहादेव उवाच -
ततः स परिजग्राह तद्वचो हव्यकव्यभुक् । पितामहश्च भगवांस्तथा तदलभत्मियम् ॥ ततो वृक्षौषधितृणान्याय स पितामहः । इममर्थ महाभागे वक्तुं समुपचक्रमे ।। ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् । व्यथितान्यग्निवदेवि ब्रह्माणं वाक्यमब्रुवन् ॥ वृक्षौषधितृणान्यूचुः
अस्माकं ब्रह्महत्यायाः कथमन्तः पितामह । स्वभावनिहतानस्मान्न पुनर्हन्तुमर्हसि ।। वयमनिं तथा शीतं वर्षे च पवनेरितम् । सहामः सततं देव तथा छेदनभेदनम् || ब्रह्मोवाच
अकारणं नरो यस्तु युष्मच्छेदनभेदनम् । करिष्यति महामोहात्तमेषाऽनुप्रयास्यति ॥ श्रीमहादेव उवाच -
-
ततो महौषधितृणैरोमित्युक्तं महात्मभिः । ब्रह्माणमपि संपूज्य जग्मुश्वाथ यथागतम् ॥ आछ्याप्सरसो देवस्ततो लोकपितामहः । वाचा मधुरया प्राह सान्त्वयन्निव सत्तमे ॥ ब्रह्मोवाच
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः । चतुर्थमस्या भागं च यथोक्तं संप्रतीच्छथ ॥ अप्सरस ऊचु:
ग्रहणे कृतबुद्धीनां देवेश तत्र शासनात् । संमोक्षसमयोऽस्माकं चिन्तनीयः पितामह ।
४९
५०
५१
आप ऊचु:
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम | शासनात्तव देवेश समाज्ञापय तत्प्रभो ॥ ब्रह्मोवाच
५२
५३
५४
५५
५६
५७
५८
पितामह उवाच -
रजस्वलासु नारीषु यो वै मैथुनमाचरेत् । तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ॥ ५९ श्रीमहादेव उवाच -
तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः । स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ।। ६० ततश्च लोककृद्देवः पुनरेव पितामहः । अपः संचिन्तयामास ततस्ताच समागमन् ॥ नाश्च सर्वाः समागम्य ब्रह्माणममितौजसम् । इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ||
६१
६२
६३
इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका । ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ | आप ऊचु:
६५
एवं भवतु लोकेश यत्त्वं वदसि नः प्रभो । मोक्षस्य समयं नस्त्वं संचिन्तयितुमर्हसि ।। त्वं हि देवेन्द्र सर्वस्य जगतः परमा गतिः । कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत्
६४
ब्रह्मोवाच
अल्पमेव मतिं कृत्वा यो नगे बुद्धिमोहितः । श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्ष्यति ॥ ६७