________________
१६६ षट्पष्ट्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
१५४५
तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति । ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ॥ ६८ श्रीमहादेव उवाच -
६९
ततो विमुच्य देवेन्द्रं ब्रह्महत्या सुरेश्वरि । गताऽतिहृष्टो देवेशो ह्यभवदेवशासनात् ॥ एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरायुगे । अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ॥ ७० अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत । इति साभ्रमतीतीर्थे वार्त ( ) नीयं नगात्मजे ।। ७१ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये वार्त ( ) नीमाहात्म्य वर्णनं नाम चतुःषष्ट्यधिकशततमोऽध्यायः ॥ १६४ ॥
आदितः श्लोकानां समथ्यङ्काः - ३९०७२
अथ पञ्चषष्टयधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच -
१
२
ततः परं देवनदी वार्त( )नीसंगमात्किल । प्रविष्टा भद्रया सार्धं सागरं वरुणालयम् ॥ समुद्रोऽपि तया तावदागम्य प्रियकाम्यया । साभ्रमत्यानुरागेण कृतवान्प्रियमेलकम् ॥ भद्रा वाऽपि सुभद्राया वयस्या सा नदी पुरा । साहाय्यमकरोन्मार्गे साक्षाच्छ्रीरूपधारिणी ॥ ३ तयोस्तु संगमः पुण्यः सागरस्योत्तरे तटे । तत्र तीर्थे नरः स्नात्वा मृष्टं वारि ददाति यः ॥ ४ नमस्कृत्य वराहाय (हं तु) वारुणं स्थानमामुयात् । प्रविश्य भगवान्विष्णुस्तेन मार्गेण सागरम् ५ जित्वा वै दानवान्सर्वान्देवानां परिपन्थिनः । देवो यज्ञवराहश्च संक्षोभ्य मकरालयम् ॥ क्रीडित्वा सुचिरं कालं कर्दमान निर्ययौ ||
1
श्रीपार्वत्युवाच -
देव यज्ञवराहस्य साभ्रमत्यां प्रवेशनम् । निर्गमं कर्दमालेन ब्रूहि त्वं मम विस्तरात् ॥ श्रीमहादेव उवाच -
८
अन्तर्भूक्रीडितमिदं वराहस्य हरेः पुरा । तत्सर्वं कथयिष्यामि शृणु त्वं नगनन्दिनि ॥ योऽयं वै भगवान्साक्षाद्धृतवाञ्शू (शौ ) करं वपुः । देवानां कार्यसिद्ध्यर्थं रूपं धृत्वा सुरेश्वरः ९ धृत्वा वै पृथिवीं देवीं निर्गतः कर्दमालयम् । तत्र तीर्थं महज्जातं वाराहाख्यं तु सुन्दरि ॥ १० तत्र स्नाति नरो यस्तु मुक्तिभाक्स न संशयः । अत्र श्राद्धं प्रकुर्वीत पितॄणां मुक्तिहेतवे ॥ विमुक्तस्तैः समं लोकं प्रयाति सुखदं महत् ॥
११
इति श्रीमहापुराणे पाय उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये वाराहतीर्थमाहात्म्यकथनं नाम पश्चषष्टयधिकशततमोऽध्यायः ।। १६५ ।।
आदितः श्लोकानां समथ्र्यङ्काः – ३९०८३
अथ पट्पष्टयधिकशततमोऽध्यायः ।
૭
श्रीमहादेव उवाच -
अस्मात्तीर्थात्परं तीर्थ संगमाख्यमिति श्रुतम् । यत्र साभ्रमती गङ्गा मिलिता सागरेण तु ॥ १
१ फ. मुक्तास्ते गता लोकशंकरं सु ।
१९४