________________
१५४३
-
-
-
---
-
१६४ चतुःषष्ट्यधिकशततमोऽध्यायः ] पद्मपुराणम् । रोमहर्षश्च तीव्रोऽभूच्छासश्चैव महानभूत् । निपपात महाघोरा उल्का पार्थ प्रपेदिरे ॥ २३ मृध्रावटाः श्येनकङ्का वाचोऽमुञ्चन्सुदारुणाः । वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः॥ २४ ततः स गजमास्थाय इन्द्रस्तत्र समागतः । वनोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् ॥ २५ अमानुषमथो नादं स मुमोच सुरेश्वरः । वृत्रासुरस्याऽऽपततः शको वज्रमपातयत् ॥ २६ सवत्रः सुमहातेजाः कालाग्निसदृशो महान् । समुद्रस्य तटे वृत्रं शको दैत्यमपातयत् ॥ २७ ततो नादः समभवत्पुनरेव समन्ततः । वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम् ॥
२८ पुष्पवृष्टिश्च महती इन्द्रमूर्ति पपात ह । वृत्रं हत्वा स भगवान्दानवेशं भयंकरम् ॥ २९ स्तूयमानोऽमरैः सार्ध देवधानी समाविशत् । अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ॥ ३० ब्रह्महत्या महाघोरा रौद्रा लोकभयंकरी । करालवदना सा च विकृता कृष्णपिङ्गला ॥ . ३१ कपालमालिनी चैव सुकृशा नगनन्दिनि । रुधिराक्ता च पापिष्ठा मीनगन्धाऽतिभीषणा ॥ ३२ सा निष्क्रम्य महादेवि तादृग्रूपा भयावहा । इन्द्रमन्वषयामास तथा वै सुरसत्तमे ॥ ३३ निर्धावन्ती ततः सा तु दृष्ट्वा शक्रं महाँजसम् । कण्ठे जग्राह देवेन्द्रं सुलग्ना साऽभवत्तदा ॥ ३४ स च तस्मिन्समुद्धान्तो ब्रह्महत्याकृते भये। निलिल्ये बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ३५ तया गृहीतो भो देवि निश्चेष्टः समपद्यत । तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ॥ ३६ न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम् । तया गृहीतमात्रस्तु देवेन्द्रो मेषरूपधृक् ॥ ३७ पितामहमुपागम्य शिरसा प्रत्यपूजयत् । ज्ञात्वा गृहीतं संतुष्टो द्विजप्रवरहत्यया ।। ३८ ब्रह्मा संचिन्तयामास तदा वै मुरसत्तमे । मा चिन्त्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ॥ ३९
ब्रह्महत्योवाचप्राप्ताऽस्मि भगवन्देव त्वत्सकाशं हि मानद । यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति ॥ ४०
श्रीमहादेव उवाचतामुवाच महाभागे ब्रह्महत्यां पितामहः । स्वरेण मधुरेणाथ संक्षेपेण यथातथम् ॥ ४१
ब्रह्मदेव उवाचमुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि । बेहि किं ते करोम्यद्य कामं त्वं किर्मिहच्छसि४२
ब्रह्महत्योवाचशक्रादपगमिष्यामि वचनात्तेऽमरोत्तम । देवदव नमस्तेऽस्तु निवासं च ददस्व मे ॥ न्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना ॥
श्रीमहादेव उवाचतथेति तां प्रतिज्ञाय हत्यां चापि पितामहः । उपायमथ शक्रस्य ब्रह्महत्यापनोदन ॥ ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत् ॥
ब्रह्मोवाचशक्रहत्याचतुर्थाशं जातवेदो गृहाण भाः ।।
अग्निरुवाचमम मोक्षस्य को हेतुर्ब्रह्महत्याकृतः प्रभो । एतदिच्छामि विज्ञातुं नचनो लोकजिन ॥ ४६
१.
ना: काका: इये । २ च. म