________________
१५४०
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डे
गोदानं च प्रशंसन्ति रथदानं तथैव च । श्राद्धं कृत्वा तु तत्रैव दानं देयं प्रयत्नतः ॥ कलौ युगे तथा घोरे महापातकनाशनम् । कश्यपाख्यतीर्थसमं न भूतं न भविष्यति ॥ यत्र वै देवताः सर्वा ऋषयो वीतकल्मषाः । नित्यं तिष्ठन्ति देवेशि तीर्थराजप्रसादतः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये काश्यपतीर्थमाहात्म्यकथनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ।। १५७ ।। आदितः श्लोकानां समष्ट्यङ्काः -- ३८९७८
भथाष्टपश्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच
भूतायं ततो गच्छेत्तीर्थं पापहरं परम् । भूतालयो यत्र वटो यत्र प्राची तु चन्दना ॥ भूतालये नरः स्नात्वा दृष्ट्वा भूतालयं वटम् । भूतेश्वरप्रसादेन भूतेभ्यो न लभेद्भयम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये भूतालयतीर्थमाहात्म्यकथनं नामाटपञ्चाशदधिकशततमोऽध्यायः ॥ १५८ ॥ आदितः श्लोकानां समथ्यङ्काः - ३८९८०
अथैकोनषष्ट्यधिकशततमोऽध्यायः ।
፡
९
श्रीमहादेव उवाच -
२
अतस्तीर्थात्परं तीर्थ घटेश्वरमिति स्मृतम् । यत्र स्नात्वा तु तं दृष्ट्वा मुक्तिभागी भवेद्ध्रुवम् ॥ १ यत्र साभ्रमतीतीर्थे घटो वै परमो महान् । दृष्ट्वा चैव महादेवं मुच्यते नात्र संशयः ॥ तत्र गत्वा विशेषेण लक्षपूजां करोति यः । मनसाऽभीप्सितान्कामान्नरो वै लभते भुवि ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये घटेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनपट्यधिकशततमोऽध्यायः ।। १५९ ।।
३
आदितः श्लोकानां समष्ट्यङ्काः – ३८९८३
अथ षष्ट्यधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच --
ततो गच्छेन्नरो भक्त्या वैद्यनाथेति विश्रुतम् । तत्र स्नात्वा नरस्तीर्थे शिवपूजनतत्परः ॥ पितृन्संतप्यं विधिना सर्वयज्ञफलं लभेत् । विजयो देवसंभूतः सर्वपापक्षयंकरः ॥ यं दृष्ट्वा विविधान्कामान्मानुयुस्ते नराः सदा ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये वैद्यनाथतीर्थमाहात्म्यं नाम षष्ट्यधिकशततमोऽध्यायः ॥ १६० ॥
आदितः श्लोकानां समथ्यङ्काः-३८९८५
1
!