SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ १५३८ महामुनिश्रीव्यासप्रणीतं [६ उत्तरवण्डेश्रीमहेश्वर उवाचयद्यत्मार्थयसे विप्र तत्सर्वं प्रददाम्यहम् ॥ कोपीतक उवाचतव प्रसादाद्देवेश अत्र लिङ्गं प्रजायताम् । अत्र सोमेश्वर इति ख्यातो देवो भवेब्रुवम् ॥ ८ यत्र स्नात्वा च भुक्त्वा च वाञ्छितं फलमामुयात् । अत्र स्थाने विशेषेण रुद्रजाप्यादिकं यदि।। कुर्वते ये नरश्रेष्ठा धर्मानांल्लभन्ति ते । अपुत्रो लभते पुत्रं निर्धनो लभते धनम् ॥ १० राज्यकामी तु तद्राज्यं लभते नात्र संशयः । यदि चेत्वं प्रसन्नोऽसि तत्सर्व देहि मे प्रभो ॥११ महादेव उवाचतदा चैव सुरेशेन सर्व दत्तं द्विजन्मने । तदाप्रभृति तत्तीर्थ सोमलिङ्गेति विश्रुतम् ॥ १२ चन्दनैर्वा बिल्वपत्रैर्येऽर्चयन्ति सदाशिवम् । लभन्ते मानुषे देहे सोख्यं पुत्रादिसंभवम् ॥ १३ सोमवारे तथा प्राप्ते यो गच्छति हरालयम् । वाञ्छितं लभते नित्यं सोमलिङ्गप्रसादतः ॥ १४ अत्र गत्वा तु यो देवि यददाति फलादिकम् । यया कामनया चैव तत्तत्यामोति निश्चितम् १५ श्वेतैर्वा करवीरैश्च पारिजातैस्तथा पुनः । येऽर्चयन्ति च तं देवं श्रीमहेशं पिनाकिनम् ॥ ते लभन्ने सुरश्रेष्ठे शैवं पदमनुत्तमम् ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये मोमतार्थवर्णनं नाम चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥ १५४ ॥ आदितः श्लोकानां समथ्यङ्काः-३८९४६ अथ पत्रपश्चाशदधिकशततमोऽध्यायः । . १ श्रीमहादेव उवाच-- ततो गच्छेत्तथा देवि तीर्थ कापोति(त)कं पुनः । यत्र साभ्रमतीतोयं प्राचीनं संप्रवर्तते ॥ १ पिण्डं ददाति यस्तत्र पितृतर्पणपूर्वकम् । वन्यैः फलैस्तथा पुष्पैः सदा पर्वणि पर्वणि ॥ २ काकादिभ्यश्च श्वादिभ्यो बलिं संददते तु यः। यमस्य पन्थानं सोऽपि ससुखं निस्तरेन्नरः ३ . तत्र तीर्थे नरः स्नात्वा वैशाख्यां गौरसर्पपैः । पूजयदेवमीशानं प्राचीनेश्वरमुत्तमम् ॥ ४ आत्मानं तारयेत्सोऽपि पितनथ पितामहान् । कपोतो यत्र चाऽऽत्मानं दत्त्वा चातिथये मुदा ५ स्तुतो देवगणैः मर्विमानेन दिवं गतः । तदाप्रभृति तत्तीर्थ कापोतमिति विश्रुतम् ॥ तत्र स्नात्वा नरः पीत्वा ब्रह्महत्यां व्यपोहति ॥ श्रीपार्वत्युवाचकपोतेन कथं दत्तं शरीरं च वद प्रभो । निमित्तं किं तथा देव नाहं वधि सुरश्वर ॥ ७ श्रीमहादेव उवाचअत्र तीर्थ नु देवेशि वटो वै परमा महान् । तस्य शाखा ह्यनन्ताश्च दृश्यन्ते विपुला भुवि ।। ८ नत्र जीवा वसन्तीह पक्षिणो बहवस्तथा । कपोतेन गृहं तत्र कारितं तु सुरेश्वरि ॥ ९ नत्र निति पक्षीगो नित्यं विष्णुपगयणः । कुटुम्बेन समायुक्तः शाखायां वसति ध्रुवम् ॥ १० । .फ. दनं। .
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy