________________
११४ चतुष्पञ्चाशदधिकशततमोऽध्यायः ] पद्मपुराणम् । सिद्धतीर्थे नरः स्नात्वा दृष्ट्वा कोटरवासिनीम् । सिंहयुक्तेन यानेन रुद्रलोके महीयते ॥ ६ यस्या वै स्मरणादेव मुक्तः सोऽपि वरानने । अतो येऽत्र प्रगच्छन्ति ते नरा मुक्तिभागिनः॥७ तत्र गत्वा विशेषेण स्नानं कृत्वा तु पार्वति । कोटराक्ष्यास्ततः स्तोत्रं पठेद्वै वुद्धिपूर्वकम् ॥ ८ कोटराक्षी विश्वरूपा महामाया बलाधिका । त्रिपुरा त्रिपुरनी च शिवा वै शिवरूपिणी ॥ ९ कन्या सारस्वती प्रोक्ता दुर्गा दुर्गतिहारिणी । भैरवी भैरवाक्षी च लक्ष्मीदेवी जनप्रिया ॥ १० एतानि बहुधोक्तानि नामानि च सुरेश्वरि । ये पठन्ति नराः श्रेष्ठास्ते यान्ति शिवसंनिधौ॥११ अनिरुद्धकृतं स्तोत्रं ये जपन्ति मनीषिणः । मुच्यन्ते कष्टवन्धात्ते सत्यं सत्यं वरानने ॥ १२ तीर्थानां परमं तीर्थ कोटरानिर्मितं भुवि । दर्शनादेव नश्यन्ति पापानां राशयस्तथा ॥ १॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये कोटरातीर्थवर्णनं
नाम द्विपञ्चाशदधिकशततमोऽध्यायः ॥ १५२ ।। आदितः श्लोकानां समष्टयङ्काः-३८९२५
अथ त्रिपञ्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचअस्मात्तीर्थात्परं तीर्थ तीर्थराजेति विश्रुतम् । सप्त नद्यो वहन्त्यत्र चन्दनोदकमिश्रितम् (ना.) १ अन्यतीर्थाच्छतगुणं स्नानं चात्र विशिष्यते । देवानां प्रबरो देवो यत्राऽऽस्ते वामनः स्वयम् ॥२ द्वादश्यां माघमासस्य दद्याद्यस्तिलधेनुकाम् । विमुक्तः सर्वपापेभ्यः कुलानां तारयेच्छतम् ॥ ३
पानीयमप्यत्र तिलर्विमिश्रं दद्यापितृभ्यः प्रयतो मनुष्यः।
श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥ नीर्थेऽस्मिन्भोजयेद्यो वै ब्राह्मणान्गुडपायसैः । एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् ॥ ५ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये वामनतीर्थवर्णनं नाम
त्रिपञ्चाशदधिकशततमोऽध्यायः ॥ १५३ ॥ आदितः श्लोकानां समष्टयङ्काः-३८९३०
अथ चतुष्पश्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच---- मोमतीर्थ ततो गच्छेद्गुप्तं साभ्रमतीतंट । पातालाबत्र निर्गत्य कालाग्निरभवद्भवः ॥ ? सोमतीर्थे नरः स्नात्वा दृष्ट्वा सोमेश्वरं शिवम् । सोमपानफलं साक्षाद्भवतीति (ल्लभतेऽत्र)न संशयः रूपवान्सुभगो भोगी सर्वशास्त्रविशारदः । नरो भवति लोकेऽस्मिन्परत्र च शिवं व्रजेत् ॥ ३ अत्रेतिहासं वक्ष्यामि शृणु सुन्दरि तत्त्वनः । यं श्रुत्वा मुच्यते चात्र ब्रह्महत्यादिपातकात् ।।४ कौषीतकेन ऋषिणा तपस्तप्तं विशेषतः । निराहारी(रः) स वै जातः पर्णाशनस्तनः परम् ।। ५ वायुभक्षं ततः कुर्वन्नात्मध्यानपरायणः । एवं बहुयुगं तत्र तप्तं तेन महत्तपः॥ कदाचिदैवयोगेन सुप्रसन्नो महेश्वरः ।।
१ फ. मुखभागिनः । २ झ. 'माश्रित्य द।