________________
१५३४
महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेइत्युक्त्वा च द्विजो देवि योगमास्थाय योगवित् । ब्रह्मलोकं गतः सद्यो यतो नाऽऽवर्तते पुनः ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गतम् । चिन्तयन्तः सुरगणाः कथं च विशसामहे ॥ मुरभि चाऽऽद्वयामासुस्तामुवाच शचीपतिः ॥
इन्द्र उवाचकलेवरं द्विजेन्द्रस्य लिह त्वं वचसा मम ॥
महादेव उवाचतथेति च वचो मत्वा तत्क्षणादवलिह्य तत् । निर्मासं च कृतं सबस्तया धेन्वा कलेवरम् ॥ २७ [*जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः। तस्य वंशोद्भवं वज्रमासीद्ब्रह्मशिरस्तथा ॥ शस्त्राण्यत्राणि कृत्वाऽऽसन्महाबलपराक्रमाः। ययुर्देवास्त्वरायुक्ता वृत्रघातनतत्पराः ॥] २९
ततः सुवर्चा तु दधीचपत्नी संप्रेषिता या सुरकार्यसिद्धये । विलोकयामास समेत्य तत्र मृतं पतिं देहमथो विशस्तम् ॥ ज्ञात्वा तु तत्सर्वमथो सुराणां कृतं तदानीं च चुकोप साध्वी । ददौ तदा शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी ॥ अहो सुरा दुष्टचराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः ।। तस्मात्तु सर्वे ह्यप्रजा भवन्तु सेन्द्राः सुराऽ*यप्रभृतीत्युवाच ॥
३२ एवं शापं ददौ तेषां सुराणां सा तपस्विनी । उपविश्याश्वत्थमूले साभ्रमत्यास्तटे स्थिता ॥३३ सगर्भा सा सती साध्वी खोदरं विददार ह । निगतो जठराद्गर्भो दधीचस्य महात्मनः ॥ ३४ साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः । प्रहस्य जननी गर्भमुवाच वचनं महत् ॥ ३५ सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य संनिधौ । अश्वत्थस्य महाभाग सर्वेषां शुभदो भव ॥ ३६ तथैव भाषमाणा सा सुवर्चा तनयं प्रति । पतिं प्रत्यगमत्साध्वी परमेण समाधिना ॥ ३७ एवं दधीचपत्नी स्वपतिना स्वर्गमास्थिता । ते देवाः कृतशस्त्रास्त्रा दैत्यान्पति समुत्युकाः ॥३८ आजग्मुश्वेन्द्रमुख्याश्च महावलपराक्रमाः। कामधेनुः प्रसुस्राव ययौ यत्र द्विजक्षयः॥ ३९ मुनेः प्रभावतो दुग्धं लिङ्गरूप व्यजायत । दुग्धेश्वरमिति ख्यातं देवि साभ्रमतीतटे ॥ ४० तदाप्रभृति तीर्थ हि तन्नाम्ना प्रथितं भुवि । अतुलं यस्य माहात्म्यं श्रवणात्पातकापहम् ॥ ४१ ये शृण्वन्ति नरा भक्त्या दुग्धेश्वरमहः शुभम् । तेऽपि पापविनिर्मुक्ता यान्ति रुद्रपदं महत् ।।४२ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये दुग्धेश्वरमाहात्म्यकथनं नामा
टचत्वारिंशदधिकशततमोऽध्यायः ॥ १४८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८८७३
अर्थकोनपञ्चाशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचदुग्धेश्वरस्य पूर्वे तु नीर्थ परमपावनम् । चन्द्रभागेति वै नाम्ना नदी यत्र तु संगता ॥
बहान्तर्गतः पाठः क. ज.फ. पस्तकस्थः। * संधिराषः ।
१ क. ज. फ. 'टतरा।