SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ १४ १४८ अष्टचत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् । दधीचिना तपस्तप्तं साभ्रमत्यास्तटे शुभे । चन्द्रभागा महापुण्या गङ्गया संगता यतः॥ ३ तत्र स्नानं च दानं च जपः पूजा तपस्तथा । सर्वमक्षयतां याति दुग्धतीर्थप्रभावतः ॥ ४ श्रीपार्वत्युवाचदुग्धेश्वरसमुत्पत्ति श्रोतुमिच्छामि वै प्रभो । महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर ॥ ५ श्रीमहादेव उवाचपुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः । पलायनपरा भूत्वा दधीच्याश्रममागताः ॥ ६ मुक्त्वा तत्राऽऽयुधान्येव गता देवा दिशो दश । पश्चात्कोलाहलं श्रुत्वा दधीचिदैत्यसंभवम् ।। ७ पीतवांस्तानि शस्त्राणि जलेनाऽऽप्लाव्य भार्गवः । कालेन ते सुराः सर्वे अस्त्राण्यादातुमुत्सुकाः।। गुरुणा सहिताः सर्वे [दधीचाश्रममागमन् । नानासत्त्वसमाकीर्ण नानावैरविवर्जितम् ॥ ९ मार्जारमूषकाश्चैव] परस्परमुदाऽन्विताः । नकुलैः सह सोश्च क्रीडन्ते ते परस्परम् ॥ १० एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे । पश्यन्तो विबुधाः सर्वे विस्मयं परमं गताः॥ ११ ददृशुस्ते मुनिवरमासनोपरि संस्थितम् । यत्र साभ्रमती पुण्या मिलिता चन्द्रभागया ॥ १२ वर्चसा परमेणैव भ्राजमानं यथा रविः । विभावसुद्वितीयं च मुवर्चाभार्यया सह ॥ १३ यथा ब्रह्मा हि सावित्र्या तथाऽसौ मुनिसत्तमः । दृष्टः सुरवरैः सर्वैः प्रणिपातपुरःसरम् ॥ ऊचिरे तं तदा देवा बृहस्पतिपुरोगमाः ॥ देवा ऊचु:त्वं दाता त्रिषु लोकेषु विदितः पूर्वमेव च । याञ्चार्थ च वयं सर्वे त्वत्सकाशं समागताः ॥ भयभीता वयं सर्वे शस्त्राणि दातुमर्हसि ॥ महादेव उवाचइत्युक्तो मुनिवर्योऽसौ देवानाह महामतिः ॥ दधीचिरुवाचपीतानि तानि भो देवा जलेनाऽऽप्लाव्य मत्रतः ॥ महादेव उवाचदेवास्ततोऽब्रुवन्विप्रं दैत्यानां निधनाय च । देह्यस्थीनि त्वरा विप्र दत्तानीति द्विजोऽवदत्॥१८ इत्युक्त्वा तान्स्वपत्नी स प्रेषयामास चाऽऽश्रमम् । तदोवाच द्विजो हृष्टो देवान्स्मित्वा महामतिः दधीचिरुवाचपीतानि तानि भो देवा गृह्णीध्वं च यथातथम् ॥ महादेव उवाचततोऽब्रुवन्सुरा विमं स्मयन्तं छलया गिरा ॥ देवा ऊचु:त्वयि जीवति भो ब्रह्मन्कुतोऽस्थीनि लभामहे ॥ महादेव उवाचपहस्योवाच विप्रपिस्तिष्ठवं क्षणमेकतः । स्वयमेव च भो देवास्त्यक्ष्याम्यद्य कलेवरम् ॥ २३ * धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy