________________
. .
महामुनिश्रीव्यासपणीतं
... [ ६ उत्तरखण्डेतदाप्रभृति तत्तीर्थ खड्गधारेति विश्रुतम् । [*गङ्गाधरोऽपि देवेशः खड्गधारेति विश्रुतः] ॥ ५३ एतत्तीर्थ कलौ गुप्तं भविष्यति सुरेश्वरि । माघमासेऽथ वैशाखे कार्तिक्यां च विशेषतः ॥ ५४ स्नानं ये च प्रकुर्वन्ति मुक्तास्ते नगनन्दिनि । वसिष्ठो वामदेवश्च भारद्वाजोऽथ गौतमः॥ ५५ स्नानार्थे वे समायान्ति देवं द्रष्टुं पिनाकिनम् । त्रियुगे वर्तते लिङ्गं कलौ नैव तु पार्वति ॥ विश्वामित्रेण ऋषिणा दत्तशापो ह्यहं तदा ॥
पावत्युवाचकथं शापस्तु ऋपिणा दत्तश्चैव सुरेश्वर । तदहं श्रोतुमिच्छामि त्वत्तो देव न संशयः॥ ५७
श्रीमहादेव उवाचएकस्मिन्समये देवि विश्वामित्रो महातपाः । आगतः खड्गधारेऽस्मिस्तीर्थे वै परमाद्भुते ॥ ५८ साभ्रमत्यां कृतस्नानो दर्शनं कृतवान्मम । तत्र तिष्ठति नित्यं वै पूजां कुर्वन्ननेकधा ॥ ५९ तत्र कोऽपि महादुष्टः कोलिकः पापरूपधृक् । मांसं दत्तं तदा तेन शिवस्योपरि भामिनि ॥६० दृष्ट्वा तदपि मांसं च विश्वामित्रोऽथ वै पुनः । अब्रवीच तदा तत्र दुष्कृतं पापिना कृतम् ॥ ६१ न दत्तस्तस्य दण्डो हि शर्वेण परमात्मना । तस्मादहं हि निश्चित्य शापं दास्ये न संशयः॥६२ विचार्यैवं तदा तेन प्राप्तोऽहं देवि वै तदा । अस्मिन्कलियुगे घोरे गुप्तस्त्वं भव सर्वथा ॥ ६३ इति दत्वाऽथ वे शापं गतवान्मुनिसत्तमः । तदाप्रभृति भो देवि गुप्तोऽहमृषिशापतः ॥ ६४ मम स्थाने विशेपेण पूजनं कुरुते यदि । तेषां हि दुरितं यच्च नश्यते तत्क्षणादपि ॥ ६५ मृन्मयीं मामकी मूर्ति कृत्वा ये पूजयन्ति वै । अत्र स्थाने विशेषेण मामके तु वसन्ति हि ॥६६ खड्गधारेश्वर इति नाम्ना ख्यातः कलौ युगे । कृते वै मन्दिरो नाम त्रेतायां गौरवः स्मृतः॥६७ द्वापरे विश्वविख्यातः कलौ खड़े वरः स्मृतः । दक्षिणं भागमाश्रित्य मम स्थानं सुरेश्वरि ॥६८ इति ज्ञात्वा तु तत्रैव कृत्वा मूर्ति सदा बुधः । पूजनं कुरुते नित्यं वाञ्छितं फलमामुयात् ॥६९ [+अशुत्राः पुत्रिणो यत्र निर्धनो धनमानुयात् । धर्मार्थकाममोक्षांश्च लभते मानवो भुवि ।। ७० धूपं दीपं च नैवेद्यं तथा वै चन्दनादिकम् । येऽर्पयन्ति च देवेशि लोकनाथे महेश्वरे ॥ न दुःखं तु भवेत्तेपां सत्यं सत्यं वरानने ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये खद्गधारेश्वरमाहात्म्यवर्णनं नाम सप्तचत्वा
रिंशदधिकशततमोऽध्यायः ॥ १४७ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८८३?
अथाष्टचत्वारिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचखड्गधारादक्षिणतस्तीर्थ परमपावनम् । दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनम् ॥ यस्मिस्तीर्थे नरः स्नात्वा दृष्ट्वा दुग्धेश्वरं हरम् । पुमान्सद्यो विमुच्येत दुःखात्पापसमुद्भवात् ।। र
* धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः । + धनुश्चिद्वान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ झ. श्च भर। २ इ. झ. ज. मन्दिरं । ३ झ. स्थाने ।