________________
१४७ सप्तचत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५३१ इत्युक्त्वा खड्गमाकृष्य यावद्भिनत्ति के स्वकम् । आगताश्च गणास्तावद्रहवः शिवनोदिताः ३१ विमानानि बहून्यत्र आगतानि तदन्तिके । दृष्ट्वा स चैव तान्येवं विमानानि गणांस्तथा ॥ उवाच परया भक्त्या पुष्कल्क सोऽपि च तान्यति ॥
पुल्कस उवाचकस्मात्समागता यूयं सर्वे रुद्राक्षधारिणः । सर्वे स्फटिकसंकाशाः सर्वे चन्द्रार्ध शेखराः॥ ३३
कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः ।
श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतां ममोचितम् ।। पुष्क[ल्क]सेन तदा पृष्टा ऊचुस्ते रुद्रपार्षदाः ॥
गणा ऊचु:प्रेषिताः स्मो वयं चण्ड शिवेन परमेष्ठिना । आगच्छ त्वरितो भूत्वा सस्त्रीको यानमारुह ॥३६ लिङ्गार्चनं कृतं यच्च त्वया रात्री शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि परमां गतिम् ॥ ३७
महादेव उवाचतथोक्तो वीरभद्रेण उवाच प्रहसन्निव ।।
पुल्कस उवाचकिं मया सुकृतं चीर्ण पापिना पुष्कल्क]सेन हि । मृगयारसिकेनैव मूढेन च दुरात्मना ॥ ३९ पापाचारो ह्यहं नित्यं कथं स्वर्ग वसाम्यहम् । कथं लिङ्गार्चनं चाय कृतमस्ति तमुच्यताम् ॥ परं कोतुकमापन्नः पृच्छामि कृपया वद ॥
वीरभद्र उवाचदेवदेवो महादेवो यो गङ्गाधरसंज्ञकः । [*परितुष्टोऽद्य ते चण्ड सभार्यश्च उमापतिः ४१ प्रासङ्गिकं त्वया चाद्य कृतमर्चनमेव च । कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥] ४२ छेदितानि त्वया चण्ड पतितानि तदैव हि । लिङ्गस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥४३ तवैवं जागरो जातो महावृक्षोपरि ध्रुवम् । तेनैव जागरेणैव तुतोष जगदीश्वरः॥ छलेनैव महाभाग कोलसंदर्शनेन हि । शिवरात्रिदिनं व्याध प्रसङ्गेनाप्युगोपिनम् ॥
तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा । ___ तव प्रसादाय महानुभावो ददाति सर्वान्वरदो वरांश्च ।।
महादेव उवाचएवमुक्तस्तदा तेन वीरभद्रेग धीमता । पुष्क(क)सोऽपि विमानाग्यमारोह च पश्यताम् ॥ ४७ गणानां देवतानां च सर्वेषां प्राणिनामपि । तदा दुन्दुभयो नेदुर्भेरीतूर्याण्यनेकशः ॥ ४८ वीणावेणुमृदङ्गानि लास्यनाट्ययुतानि च । जगुर्गन्धर्वपतयो नऋतुश्चाप्सरोगणाः॥ ४९ चामरैर्वीज्यमानो हि च्छत्रैश्च विविधैरपि । महोत्सवेन महता ह्यानीतः शिवसंनिधौ ॥ ५० पुष्क(ल्क)सोऽपि तदा प्राप्तस्तीर्थस्नानं शिवार्चनात् । किं पुनः श्रद्धया भक्त्या शिवाय परमात्मने । पुष्पादिकं फलं गन्धताम्बूलाक्षतमेव च । ये प्रयच्छन्ति लोकेऽमिस्ते रुद्रा नात्र संशयः ॥५२
____ * धनुचिहान्तर्गतः पाठः क. च. ज. फ. पुस्तकस्थः ।
१ फ. चाय । २ च. 'स्यतालयु।
४४