________________
महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेखडधारेति वै नाम्ना रुद्रस्त त्रैव संस्थितः। यत्र स्नाता दिवं याताः पापिनोऽपि सुरेश्वरि ॥४ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । किरातेन कृतं यच्च व्रतं परमदुष्करम् ॥
श्रीपार्वत्युवाचकिंनामा वै किरातोऽभूत्कि तेन व्रतमाहितम् । तत्सर्व श्रोतुमिच्छामि याथातथ्येन कथ्यताम् ६ न ह्यन्यो विद्यते लोके त्वां विना वदतां वरः । तस्मात्कथय भो देव सर्व शुश्रूपवे हितम् ॥ ७
श्रीमहादेव उवाचआसीत्पुरा महारौद्रश्चण्डो नाम दुरात्मवान् । क्रूरः शठो नैकृतिको भूतानां च भयावहः ॥ ८ जालेन मत्स्यान्दुष्टात्मा घातयत्यनिशं ततः । भल्लैमगाश्वापदांश्च कृष्णसारान्सशल्लकान् ॥ ९ खगान्नानाविधांश्चेव बद्ध्वा कांश्चित्प्रतापयेत् । पक्षिणा घातयन्क्रुद्धो बर्हिणश्च विशेषतः ॥१० लुब्धको हि महापापो दुष्टो दुष्टजनप्रियः । भार्या तथाविधा तस्य पुंश्चली च महाभया ॥ ११ र एवं विहरतस्तस्य बहुकालो व्यवर्तत । एकदा निशि पापीयाश्रीक्षोपरि संस्थितः॥ १२ कोलं हन्तुं धनुष्पाणिः शरं संयोज्य कार्मुके । एवं निशा गता तस्य जाग्रतोऽनिमिषस्य हि ॥ माघमासेऽसितायां वै चतुर्दश्यां नगात्मजे ॥
श्रीक्षपणोनि बहूनि तत्र संछेदयामास रुषाऽन्वितोऽपि ।। श्रीवृक्षमूले परिवर्तमानं लिङ्गं च तस्योपरि तानि पेतुः।
श्रीवृक्षपर्णानि च दैवयोगाज्जातं च सर्व शिवपूजनं तत् ॥ गण्डूषकारिणा तेन स्नपनं च महत्कृतम् । अज्ञानिना च तेनैव पुष्क(ल्क)सेन दुरात्मना ॥ १५ माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये । पुष्क(ल्क)सो हि दुराचारो निष्पन्नो गतकल्मषः १६ न प्राप्तः शूकरस्तेन मृगोऽपि महिषोऽपि वा । अशनार्थ च तस्यैव अन्नमादाय भामिनि ॥ १७ तस्य भार्या प्रबण्डा च आगता तस्य संनिधौ।निराशश्च निराहारो यत्रासौ पुष्क(ल्क)सःस्थितः तेन दृष्ट्वा [ष्टा] प्रचण्डा सा आयान्ती क्रूरलोचना । सा तस्य भार्या नद्यां वै जलमध्ये पपात ह । तावत्तयोक्तश्चण्डात्मा एहि शीघ्रं च भक्षय । समानीतं त्वदर्थं च मत्स्यमांसं मयाऽधुना ॥ २० । कृतं किं मूढ पूर्वेधुर्मासं पार्थे न दृश्यते । नाशितं च त्वया मूह कुटुम्ब लययेत्तव ॥ २१ एतच्छ्रुत्वा तु वचनं चण्डायाश्चण्डरूपवान् । शिवराज्युपवासेन रात्री जागरणेन च ॥ २२ शुद्धान्तःकरणो यातः स्नातुं नद्यां शुचिव्रतः । यावत्नाति स दुष्टात्मा तावच्छा तत्र चाऽऽगतः शुना तदा भक्षितं च सर्व मांसं सुरेश्वरि । चण्डा प्रकुपिता तं च श्वानं हन्तुमुपस्थिता ॥ २४ निवारिता हि चण्डेन चण्डा प्रकुपिता तदा । न हन्तव्यस्त्वया चैष किमनेनाशुभं कृतम् ॥२५ तयोक्तं भक्षितं चानमननैव दुरात्मना । किं त्वं भक्षयिता मूढ भविताऽय बुभुक्षितः ॥ २६
पुष्क(क)स उवाचयच्छुना भक्षितं चानं तेनाहं परितोषितः । किमनेन शरीरेण नश्वरेण गतायुषा ॥ २७ । ये पुष्यन्ति शरीरं वै सर्वभावेन भामिनि । महास्ते पापिनो ज्ञेया लोकद्वयवहिष्कृताः॥ २८ । तस्मान्मानं परित्यज्य कामं चापि दुरात्मताम् । स्वस्था भव विमर्शेन तत्त्वबुध्या स्थिरा भव ।। अहमेतच्छरीरं वै खड्गधारव्रतेन च । त्यजाम्यद्य वरारोहे किं चिरं जीवनेन मे ॥ ३०
१३. मे तु पापो वै।