________________
7
१४७ सप्तचत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
महादेव उवाच
गुरोर्वचनमाकर्ण्य स गतस्तां नदीं प्रति । तत्र स्नात्वा तु देवेशो महेशं तमपूजयत् ॥ स्नानाच्च पूजनादेव संतुष्टः श्रीमहेश्वरः ॥
महेश्वर उवाच
यं यं प्रार्थयसे नित्यं तत्सर्वं हि ददाम्यहम् ॥ महादेव उवाच -
श्रुत्वा वाक्यं तु देवेशो ह्युवाच परमं वचः ।।
तव वाक्यात्तु देवेश वृत्रोऽसौ निहतो मया । मया यदीयते शस्त्रं गृहीष्व सुरेश्वर । तेनैव चास्त्रयोगेण हन्यसे त्वं (निष्यसि ) न संशयः ॥
१५२९
इन्द्र उवाच
त्वं नाथः सर्वलोकानां त्वमेव कारणं परम् । त्वं हि विश्वेश्वरो देवः सर्वदा लक्ष्यसे मया । १३ यदि त्वं मे प्रसन्नोऽसि विश्वेश्वर सुरेश्वर । वृत्रं हन महादेवं एप कामो महान्मम ॥
१४
महेश्वर उवाच
१०
अथ सप्तचत्वारिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच -
साभ्रमत्यास्तटे गुप्तं तीर्थं परमपावनम् । खड्गधारमिति ख्यातं कलौ गुप्तं भविष्यति ॥ यत्र प्रसङ्गतः स्नात्वा पीत्वा वाऽपो यदृच्छया । सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥ यत्र साभ्रमती पुण्या कश्यपानुगता सती । रुद्रेण हि जटाजूटे धृता पातालगामिनी ॥
१ इ. देवेशि । २ फ. व दयां कृत्वा ममोपरि । म । ३ . रम्ये ।
१९२
११
१५
इन्द्र उवाच -
किमत्रं वद विश्वेश येन वृत्रं निहन्म्यहम् । वज्रादप्यधिकं किं तन्निर्मितं तु त्वया कदा || १६ महेश्वर उवाच --
१२
इदं पाशुपतं वस्त्रं निर्मितं तु मया पुरा । न दत्तं कस्यचिच्छत्रं तवार्थे रक्षितं मया ॥
१७
अत्र स्नानं त्वया देव पूजनं वै तथा कृतम् । अतो गृह्णीष्व मे शस्त्रं येन वृत्रं हनिष्यसि ॥ १८
महादेव उवाच
श्रीमहेशप्रसादाच्च प्राप्तं मघवता ततः । तेन पाशुपतास्त्रेण हतो वृत्रो महाबलः ॥ तत्सर्वमत्र संजातं दुर्धर्षेशप्रसादतः । स्नानमात्रात्तु देवेशि पूजनादेव सांप्रतम् ॥ तीर्थप्रभावात्संप्राप्तं सत्यं सत्यं वरानने । एवं ज्ञात्वा तु देवेशि तत्र वै स्नानमाचरेत् ॥ दर्शनं तु महेशस्य सर्वपापप्रणाशनम् ॥
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये दुर्धर्षेश्वरमाहात्म्य वर्णनं नाम पट्चत्वा रिंशदधिकशततमोऽध्यायः ।। १४६ ।।
आदितः श्लोकानां समथ्यङ्काः—३८७६०
१९ २०
२१