________________
१५२८
महामुनिश्रीव्यासप्रणीतं
रक्तादित्यमुखं दृष्ट्वा सर्वपापैः प्रमुच्यते । सर्वा साभ्रमती पुण्या रविक्षेत्रे विशेषतः || अस्याः संकीर्तनादेव महापापात्प्रमुच्यते । साभ्रमत्युदकं यत्र पूर्वतः पश्चिमं व्रजेत् ॥ प्रयागादपि तत्पुण्यं सर्वकामप्रदं महत् ॥
दत्तं द्विजेन्द्रेषु हृतं यदनौ श्राद्धं कृतं जाप्यमिहाक्षयं स्यात् 1 गोभूतिलाः काञ्चनवस्त्रधान्यं शय्याशनं वाहनच्छत्रदानम् ॥
३९
४०
४१
यं यं वाञ्छयते कामं तं तं प्राप्नोति मानवः । श्रीमहेशप्रसादाच्च तीर्थस्यास्य प्रभावतः ॥ बालापेन्द्रमिदं तीर्थं पुण्यं पापहरं सदा । यद्दृष्ट्वा मुनयः सर्वे वीतरागाः सदैव तु ॥ यत्र माहिषनामा [*वै ईश्वरः क्लेशनाशनः । यं दृष्ट्वा मुच्यते पापी सत्यं सत्यं सुरेश्वरि ॥ ४२ तीर्थानां प्रवरं तीर्थ ] श्वेताख्यं पुण्यदं महत् । यत्र स्नात्वा तु देवेशि पुनर्जन्म न विद्यते ॥ ४३ गोदावर्यं कृते स्नाने यत्फलं लभते नरः । तत्फलं लभते देवि अत्र तीर्थे न संशयः ॥
1
४४
[ ६ उत्तरखण्डे -
३७
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये बालपेन्द्रतीर्थवर्णनं नाम पश्चचत्वारिंशदधिकशततमोऽध्यायः ।। १४५ ।।
आदितः श्लोकानां समष्ट्यङ्काः – ३८७३९
अथ षट्चत्वारिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाच
अन्यत्तीर्थं प्रवक्ष्यामि दुर्धर्षेश्वरमुत्तमम् । यस्य स्मरणमात्रेण पापोऽपि पुण्यवान्भवेत् ॥ वृत्ते देवासुरे युद्धे दैत्ये च निधनं गते । दुर्धर्षे च व्रतं कृत्वा यत्र भार्गवनन्दनः ॥ समाराध्य महादेवं दुर्धर्ष लोककारणम् । मृतसंजीविनीमाप यत्र विद्यां हि त्र्यम्बकात् ॥ दैत्यार्थमुशना तीर्थं विख्यातं जगतीतले । काव्यतीर्थे कृतस्नान: पूज्य देवं महेश्वरम् ॥ दुर्धर्षेश्वरसंज्ञं वै सर्वपापैः प्रमुच्यते । अत्र वृत्तं तु श्रोतव्यं त्वया च नगनन्दिनि । पुरा यदाऽभवद्युद्धं वृत्रवासवयोरिह । तदाऽसुरैजिता देवा मघवान्वै सुरेश्वरः ॥ किं कर्तव्यमिति ध्यात्वा गतोऽसौ तं गुरुं प्रति ॥
* • धनुविदान्तर्गतः पाठः फ. पुस्तकस्थः ।
३८
२
४
इन्द्र उवाच -
अस्माकं त्वं गुरुः साक्षादेवानां पालकः सदा । ऋषीणां प्रवरः श्रीमान्कृपां कुरु दयानिधे || त्रेण निर्जितोऽहं च क गच्छामि च सुव्रत ।।
बृहस्पतिरुवाच -
शृणु देवेन्द्र वक्ष्यामि येन त्वं हि सदा सुखी । मम वाक्यं कुरुध्वेह यदीच्छेः शुभमात्मनः ॥ ८ साभ्रमत्यां तदा गच्छ तत्र गत्वा सुखी भव । दुर्धरा (प) रूयो यत्र देवो नित्यं तिष्ठति भूतिदः ददाति वाञ्छितान्कामान्मन्यं सत्यं सुरेश्वर ||