SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ १४१ पञ्चचत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् । सूर्य उवाच - उग्रं चरसि कल्याणि तपः परमदुष्करम् । यदर्थं च समारम्भस्तव बाले तथैव तत् ॥ तपसा लभ्यते सर्व सर्व तपसि तिष्ठति । देवत्वं प्राप्यते भद्रे तपसा मोक्ष एव च ॥ इमानि पञ्च सुभगे बदराणि प्रतीच्छ मे ।। महादेव उवाच - १५२७ १२ १३ १७ दत्त्वा स बदराण्यस्यै पचेत्युक्त्वा रविर्ययौ । अपृष्ट्वा तां तु कल्याणी ब्रह्मरूपी विहायसा ॥१४ स्थितोऽसौ नातिदूरेण इन्द्रग्रामे महायशाः । जिज्ञासमानोऽसौ भावं तस्याथ ब्राह्मणो रविः ।। बदराणामुपवनं कारयामास भास्करः । ततः सा प्रयता बाला प्राञ्जलिर्विगतश्रमा ॥ १६ पाकाय बदराणां सा पात्रकं समशिश्रियत् । अपचत्परमा देवि बदराणि महाप्रभा । तस्याः पचन्त्याः सुमहान्कालोऽगाच्च सुरेश्वरि । भस्मपुञ्जो महाञ्जातो दिनं च क्षयमन्वगात् १८ हुताशनेन दग्धस्तु महान्वै काष्ठसंचयः । पादौ प्रक्षाल्य सा पश्चात्पावके चारुदर्शने ॥ ददाह बदरार्थं च ब्राह्मणप्रियकाम्यया । दग्धौ दग्धौ पुनः पादावुपर्याधाय चानघे । अथास्याः कर्म तद्दृष्ट्वा प्रीतो देवो दिवाकरः । ततः संदर्शयामास कन्यायै रूपमात्मनः ॥ उवाच परमप्रीतस्तां कन्यां सुदृढव्रताम् ॥ सूर्य उवाच - १९ २० २१ प्रीतोऽस्मि वाले भक्त्या ते तपसा व्रतचर्यया । तस्मादभिमतः कामो बाले संपद्यतां तव ।। २२ अस्मिंस्तीर्थे तपोयुक्ता मगृहे त्वं निवत्स्यसि । इदं च तीर्थप्रवरं तव नाम्ना च लक्षितम् ॥ २३ बालाप इ (मिति विख्यातं साभ्रमत्यास्तटे स्थितम् । विख्यातं त्रिषु लोकेषु ब्रह्मर्षिभिः स्तुतं पुरा बालातीर्थे नरः स्नात्वा त्रिरात्रमुषितः शुचिः । रक्तादित्यमुखं दृष्ट्वा सूर्यस्योदयनं प्रति ।। २५ सूर्यलोकमवाप्रति नात्र कार्या विचारणा । सूर्यवारेऽथ संक्रान्तौ सप्तम्यां तु विशेषतः ।। २६ विषुवत्ययने चापि चन्द्रसूर्यग्रहेऽपि च । स्नात्वा संतर्पयेदेवान्पितृनथ पितामहान् || गुडधेनुं ततो दद्या[*द्ब्राह्मणेभ्यो गुडौदनम् । करवीरैर्जपापुष्पै रक्तादित्यप्रपूजनम् ॥ २७ २८ २९ कुर्वन्ति नरास्ते वै सूर्यलोके वसन्ति वै । रक्तां धेनुं नरो दद्या ]देकं चैव धुरंधरम् ॥ स यज्ञफलमाप्नोति न नरो निरयं व्रजेत् । व्याधितो मुच्यते रोगाद्वद्धो मुच्येत बन्धनात् ॥ तीर्थेऽस्मिन्पिण्डदानेन तृप्तिं यान्ति पितामहाः । ३० श्रीमहादेव उवाच -- ३२ तथाऽन्यदपि माहात्म्यं तीर्थस्यास्य तपोधने । श्रूयतां यत्पुरा वृत्तं व्यासेन कथितं महत् ।। ३१ पुराऽत्र महिषो वृद्धो जरया जर्जरीकृतः । अशक्तो भारमुद्वोढुं सार्थवाहस्तमत्यजत् ॥ स निदाघे जलं पातुं जगाम च महानदीम् । दैवात्पके निमग्नोऽसौ ततो मृत्युवशं गतः ॥ ३३ प्लावितास्थिर्जले पुण्ये तीर्थस्यास्य प्रभावतः । कान्यकुब्जेश्वरसुतो राजा जातिस्मरोऽभवत् ।। ३४ संस्मृत्य च स्वद्वृत्तान्तं प्रभावं तीर्थजं स ह । आगत्य तज्जले स्नात्वा ददौ दानान्यनेकशः ३५ स तत्र स्थापयामास देवदेवं महेश्वरम् । अत्र तीर्थे नरः स्नात्वा संपूज्य महिपेश्वरम् ॥ ३६ * धनुश्विहान्तर्गतः पाठः क. फ. पुस्तकस्थ: । १ क. भवन्या ड. भद्रं झ. भवा ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy