________________
१५२६ महामुनिश्रीव्यासपणीतं
[ ६ उत्तरखण्डेमहादेव उवाचतयोर्भावं स भगवान्विदित्वा प्रहसन्भवः । उवाच परया भक्त्या भवतोरस्तु वाञ्छितम् ॥ ८९ ततः प्रभृति द्वावेतौ द्वारपालौ बभूवतुः । शिवद्वारि स्थितौ देवि मध्याह्ने शिवदर्शिनी ॥ ९० एको नन्दी महाकालो द्वावेतौ शिववल्लभौ । ये पापिनोऽप्यर्मिष्ठा अन्धा मूकाश्च पङ्गवः ॥९१ कुलहीना दुरात्मानः श्वपचाद्या हि मानवाः । यादृशास्तादृशाश्चान्य आराध्य धवलेश्वरम् ॥९२ गतास्तेऽपि गमिष्यन्ति नात्र कार्या विचारणा । अत्र स्नानं च दानं चे ये कुर्वन्ति नरोत्तमाः॥ धर्मार्थकामभोगांश्च भुक्त्वा यान्ति हरालयम् । चन्द्रसूर्योपरागे च पितुः सांवत्सरे दिने ॥ ९४ यत्फलं लभते मर्त्यस्तत्फलं प्रामुयाम॒वम् । स्वर्गात्कामदुधा देवि नित्यमायाति सर्वथा ॥ ९५ आगत्य तं शिवं देवं समभ्यर्च्य यथातथा[विधि]। सा गच्छति सुरश्रेष्ठे स्वर्ग प्रति न संशयः॥ तेन दुग्धाभियोगेन लिङ्गं तद्भवलीकृतम् । धवलेश्वरं नाम ततः संजातं भुवि सर्वदा ॥ ९७ जन्तवोऽत्र सदा देवि म्रियन्ते कालनोदिताः। ते वै शिवपदं यान्ति यावच्चन्द्रदिवाकरौ ॥९८ इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये धवलेश्वरमाहात्म्यं नाम चतुश्चत्वारिं
शदधिकशततमोऽध्यायः ॥ १४४ ।। आदितः श्लोकानां समष्ट्यङ्काः--३८६९५
अथ पश्चचत्वारिंशदधिकशततमोऽध्यायः ।
महादेव उवाचतीर्थानां प्रवरं तीर्थ साभ्रमत्यास्तटे स्थितम् । बालाप इ(मि)ति विख्यातं भुक्तिमुक्तिमदायकम् तपस्विधारितं तीर्थ विबुधानां समाश्रयम् । तत्र कन्या तपस्तेपे परमं सुदृढव्रता ॥ कन्या कण्वमुनेः साध्वी रूपेणापतिमा भुवि । बाला बालावती नाम कुमारी ब्रह्मचारिणी ॥३ व्रतं चचार सावित्र्या नियमैर्बहुभिर्वृता । भर्ता मे भास्करो भूयादिति निश्चित्य भौमिनि ॥ ४ समास्तस्याः समाक्रान्ता दश साभ्रमतीतटे । चरन्त्या नियमांस्तांस्तान्भक्त्या परमदुश्चरान्॥५ वस्यास्तु तेन वृत्तेन तपसा व्रतचर्यया। भक्त्या च भगवान्प्रीतः परया भक्तिसंपदा ॥ ६ आजगामाऽऽश्रमपदं देवदेवो दिवाकरः । आस्थाय रूपं विमर्षेः प्रविष्टस्तु महामनाः ।। सा तं दृष्ट्वोग्रतपसा वरिष्ठं ब्रह्मवित्तमम् । वानप्रस्थविधानेन पूजयामास तं द्विजम् ॥ उवाच रविभक्ता सा कल्याणी तं तपोधनम् ॥
कन्योवाचभगवन्मुनिशार्दूल किमाज्ञापयसि प्रभो । सर्व तुभ्यं यथाशक्ति दास्यामि स्वतनुं विना ॥ ९ सूर्यभक्ताऽस्मि ते पाणिं दास्यामि न कथंचन । व्रतैश्च नियमैश्चापि तपोभिश्च तपोधन ॥ सूर्यस्तोषयितव्यो मे देवत्रिभुवनेश्वरः ॥
महादेव उवाचइत्युक्तवत्सां तस्यां तु स्मयन्निव निरीक्ष्य ताम् । उवाच नियमस्थां तां सान्त्वयन्निव भास्करः।।
१. अन्धम् । २ ज. च सांनिध्यं शंकरस्य च । साभ्रमत्या कृतनाना धवलेश्वरपूजकाः । ते रुद्रलोकं गच्छान्त मात्र कार्या विचारणा । ।३ के. च. ज. अ. द. फ. भामिनी ।