SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ १४४ चतुश्चत्वारिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् । १५२५ ततो रुद्रं बभाषेदं न वरं प्रार्थयाम्यहम् । अहं दासोऽस्मि ते रुद्र त्वं मे स्वामी न संशयः ॥ ६८ एतच्छ्लाघ्यतमं लोके देहि जन्मनि जन्मनि । त्वं माता च पिता त्वं च त्वं बन्धुव सखा च मे त्वं गुरुस्त्वं महामत्रो मत्रैर्वेद्योऽसि सर्वदा || ६९ महादेव उवाच ७० ७१ निष्कामं वाक्यमाकर्ण्य किरातस्य तदा भवः । ददौ पार्षदमुख्यत्वं द्वारपालत्वमेव च ॥ तदा डमरुनादेन नादितं भुवनत्रयम् । भेरीभांकारशब्देन शङ्खानां निनदेन च ॥ तदा दुन्दुभयो नेदुः पटहाच सहस्रशः । नन्दी तं नादमाकर्ण्य विस्मयास्वरितो ययौ ॥ तपोवनं यत्र शिवः स्थितः प्रथम (मथ ) संवृतः । किरातो हि तथा दृष्टो नन्दिना च तदा भृशम् ।। उवाच प्र (चोप) सृतो वाक्यं स नन्दी विस्मयान्वितः । किरातं स्तोतुकामोऽसौ परमेण समाधिना ७२ नन्द्युवाच- sessionस्त्वया शंभुस्त्वं भक्तोऽसि परंतप । त्वद्भक्तोऽहमिह प्राप्तो मां निवेदय शंकरे ॥७५ महादेव उवाच तच्छ्रुत्वा वचनं तस्य किरातस्त्वरयाऽन्वितः । नन्दिनं च करे गृह्य शंकरं समुपागतः ॥ महस्य भगवान्रुद्रः किरातं वाक्यमब्रवीत् ॥ रुद्र उवाच ae aisa त्वयाssनीतो गणानामिह संनिधौ ॥ ७६ किरात उवाच - ७८ तव भक्तः सदा देव तव पूजारतो ह्यसौ । प्रत्यहं रत्नमाणिक्यपुष्पैश्वोच्चावचैरिह || जीवितेन धनेनापि पूजितोऽसि न संशयः । तस्माज्जानीहि भोः स्वामिन्नन्दिनं भक्तवत्सल ७९ महादेव उवाच ततो विमानानि बहूनि तत्र समागतान्येव महाप्रभाणि । किरातवर्येण स वैश्यवर्य उद्धारितस्तेन महाप्रभेण || कैलास लोकमापन्नौ विमानैर्वेगवत्तरैः । सारूप्यमेव संप्राप्तावीश्वरस्य महात्मनः ॥ नीराजित गिरिजा पुत्रवत्तौ गणावुभौ । उवाचेदं ततो देवी प्रहस्य गजगामिनी ॥ ७७ जानाम्यहं महाभाग नन्दिनं वैश्यवर्तनम् । त्वं मे भक्तः सखा चेति महाकाल महामते ।। ८० उपाधिरहिता ये च ये निष्कपटमानसाः । ते प्रियास्ते च मे भक्तास्ते विशिष्टा नरोत्तमाः ॥ ८१ महादेव उवाच तावुभौ स्वीकृतौ तेन पार्षदत्वेन शंभुना || --- ८२ ८३ ८४ ८५ पार्वत्युवाच - यथा त्वं हि महादेव तथा चैतौ न संशयः । सारूप्येण च गत्या च हास्यभावैः सुपूजितैः ८६ महादेव उवाच - देव्यास्तद्वचनं श्रुत्वा किरातो वैश्य एव च । सद्यः पराङ्मुखौ भूत्वा शंकरस्य च पश्यतः ॥ ऊचतुस्त्वरया युक्तौ गणौ रुद्रस्य पश्यतः ॥ ८७ वैश्यकिरातावूचतु: उभावप्यनुकम्प्यौ च भवता हि त्रिलोचन । तव द्वारि स्थितौ नित्यं भवावस्ते नमो नमः ॥८८
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy