________________
!
१४४ चतुश्चत्वारिंशदधिकशततमोऽध्यायः] पद्मपुराणम् ।
२३
२४
२५
२६
२८
अत्रार्थे यत्पुरावृत्तं तच्छृणुष्व सुरेश्वरि । नन्दिनामा पुरा वैश्य इन्द्रग्रामे समावसत् || शिवध्यानपरो भूत्वा शिवसंज्ञां चकार सः । नित्यं तपोवनस्थं हि लिङ्गं धवलसंज्ञकम् ॥ उषस्युषसि चोत्थाय प्रत्यहं शिववल्लभः । नन्दी लिङ्गार्चनरतो बभूवातिशयेन हि ॥ यथाशास्त्रेण विधिना पुष्पार्चनपरोऽभवत् । एकदा मृगयालुब्धः किरातो भूतहिंसकः ॥ पापी पापसमाचारश्वरन्साभ्रमतीतटे । अनेक श्वापदाकीर्णे हन्यमानो (?) मृगाञ्शशान् ॥ ra farariisit faकरातो भूतहिंसकः । यदृच्छया गतस्तत्र यत्र लिङ्गं सुपूजितम् ॥ धवलेश्वरविख्यातमनेकाश्चर्यमण्डितम् । दृष्टं सुपूजितं लिङ्गं नानापुष्पैः फलैस्तथा ॥ एवं लिङ्गं समालिङ्गच गतः साभ्रमतीतटे । तत्र पीत्वा पयः सोऽथ मुखं गण्डूषपूरितम् ।। २७ कृत्वा चैकेन हस्तेन मृगमांसं समुद्रहन् । करेणैकेन पूजार्थ बिल्वपत्राणि वै दधत् ॥ शीघ्रमागत्य लिङ्गान्ते तदा पूजां समाहरत् । पुष्पाणि तानि सर्वाणि विधूतानि इतस्ततः ॥ २९ स्नपनं तस्य लिङ्गस्य कृतं गण्डूषवारिणा । करेणैकेन पूजार्थं बिल्वपत्राणि सोऽर्पयन् ॥ द्वितीयेन करेणैव मृगमांसं समर्पयन् । दण्डप्रणामसंयुक्तः संकल्पं मनसाऽकरोत् ॥ अद्यप्रभृति पूजां वै करिष्यामि प्रयत्नतः । त्वं मे स्वामी च भक्तोऽहमद्यप्रभृति शंकर || raftयमो भूत्वा किरातो गृहमागमत् । तथा प्रभातसमये देवायतनमागतः || नन्दी ददर्श तत्सर्व किरातेन च यत्कृतम् । अव्यवस्थं च तद्दृष्ट्वा अमेध्यं शिवसंनिधौ ॥ विधूतानि च पुष्पाणि हिंसकेन दुरात्मना । चिन्तायुक्तोऽभवन्नन्दी जातं किं चित्रमय मे ।। ३५ कथितानि च विघ्नानि शिवपूजारतस्य ह । उपस्थितानि तान्येव मम भाग्यविपर्ययात् ॥ एवं विमृश्य सुचिरं प्रक्षाल्य शिवमन्दिरम् । यथागतेन मार्गेण नन्दी स्वगृहमागमत् ॥ ततो नन्दिनमालक्ष्य पुरोधा गतमानसम् । अब्रवीद्वचनं कस्मात्त्वं गतमानसः ॥
३०
३१
३२
३३
I
३४
३६
३७
पुरोहितं प्रति तदा नन्दी वचनमब्रवीत् ॥
नन्द्युवाच
दृष्टं मया far अमेध्यं शिवसंनिधौ । केनेदं कारितं तत्र जानामीह कथंच न ॥
―
महादेव उवाच -
ततः पुरोधा वचनं नन्दिनं चाब्रवीत्तथा
१५२३
२० २१
२२
१. स. म. द. तं श । २ अ सर्राणि ।
३८
३९
४०
पुरोधा उवाच --
येन विस्खलितं तत्र पुष्पादीनां प्रपूजनम् । सोऽपि मूढो न संदेहः कार्याकार्येषु मन्दधीः ॥ ४१ तस्माच्चिन्ता न कर्तव्या त्वया अणुरपि प्रभो । प्रभाते च मया सार्धं गम्यतां तच्छिवालयम् ॥ निरीक्षणार्थ दुष्टस्य तस्य दण्डं करोम्यहम् ||
४२
महादेव उवाच --
४३
एतच्छ्रुत्वा तु वचनं नन्दी तस्य पुरोधसः । आस्थितः स्वगृहे नक्तं दूयमानेन चेतसा || तस्यां रात्र्यां व्यतीतायामाहूय च पुरोधसम् । गतः शिवालयं नन्दी समं तेन महात्मना ॥४४ प्रक्षाल्य पूजनं कृत्वा नानारत्नपरिच्छदम् । पञ्चोपचारसंयुक्तं कृत्वा वै ब्राह्मणैः सह || ४५