________________
१५२२ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेकाश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणम् । स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् १० जाम्बवता तदा पूर्व स्मृत्वा रामं सुशोभनम् । जाम्बवन्तमिति ख्यातं प्रस्थाप्य जगतां गुरुम् ॥ तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनम् । शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ॥१२ अत्र हि स्नानमात्रेण यथा जाम्बवतो बलम् । तथा वै बलमामोति विश्वेश्वरप्रसादतः ॥ १३ अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै । फलं सहस्रगुणितं जाम्बवन्तेशदर्शनात् ।। १४ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये जम्बुतीर्थमाहात्म्यकथनं नाम
त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥ १४३ ॥ आदितः श्लोकानां समष्टयङ्काः-३८५९७
अथ चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।
महादेव उवाचअस्मात्तीर्थात्परं तीर्थमिन्द्रग्राममिति स्फुटम् । यत्र स्नात्वा पुरा शक्रो विमुक्तो घोरकिल्बिषात्
श्रीपार्वत्युवाचकेनेह कर्मणा शक्रः प्राप्तवान्घोरकिल्बिषम् । विपाप्मा च कथं सोऽभूदिति विस्तरतो वद ॥ २
श्रीमहादेव उवाचइन्द्रः मुरेश्वरः पूर्व नमुचिश्वासुरेश्वरः । अशस्त्रवधमन्योन्यं (न्यौ)समयं तौ प्रचक्रतुः ॥ ३ अथेन्द्रस्तु नभोवाणीनिर्देशान्नमुचिं तदा । जघान फेनमादाय ब्रह्महत्या तदाऽभवत् ॥ ४ पप्रच्छ च गुरुं शक्रः पापनिर्वाणकारणम् । बृहस्पतेरथाऽऽदेशात्साभ्रमत्युत्तरे तटे ॥ ५ अस्मिन्स्थाने समागत्य स्थानं चक्रे सुरेश्वरः । तस्येह स्नानमात्रेण गतपापस्य तत्क्षणात् ॥ ६ पूर्णेन्दुधवला कान्तिः शरीरे समजायत । धवलेश्वरमीशानं स्थापयामास वृत्रहा ॥ इन्द्रनाम्ना च तल्लिङ्गं प्रसिद्धं पृथिवीतले । पौर्णमास्यां तथा दर्शे संक्रान्तौ ग्रहणे तथा ॥ ८ श्राद्धे कृते पितॄणां तु तृप्तिदशवार्षिकी। धवलेश्वरमासाद्य यः कुर्याद्विपभोजनम् ॥ ९८ एकस्मिन्भोजिते विप्रे सहस्रं भोजितं भवेत् । हिरण्यभूमिवासांसि दातव्यानि स्वशक्तितः॥१० - शुक्ला गौाह्मणे देया सवत्सा च पयस्विनी। अत्राऽऽगत्य तु यो विमो रुद्रजाप्यादिकं चरेत्॥ तत्कृतं कोटिगुणितं श्रीमहेशप्रसादतः । अत्र तीर्थे नरो यस्तु उपवासादिकं चरेत् ॥ १२ स एव सर्वकामाप्तो भवत्येव न संशयः। बिल्वपत्रं समानीय यः पूजयति तं प्रभुम् ॥ १३ धर्ममर्थं च कामं च लभते मानवो भुवि । सोमवारे विशेषेण ये गच्छन्ति नरोत्तमाः॥ १४ तेषां रोग तथा दोपं शमयेद्धवलेश्वरः । रवौ वाऽथ विशेषेण अर्चनं कुरुते सदा ॥ १५ तेषां महिमा भो देवि न ज्ञातः कहिचिन्मया । दूर्वया चार्कपुष्पैर्वा कहारैः कोमलैर्दलैः ॥ १६ पूजनं कुर्वते यत्र ते नराः पुण्यभागिनः । श्वेतार्कपुष्पमानीय धवलेशं प्रपूज्य तु ॥ १७ वाञ्छितं लभते नित्यं धवलेशप्रसादतः । कृते वै नीलकण्ठस्तु सर्वेषां शंकरः सदा ॥ त्रेतायुगे स विख्यातो हरो वै भगवान्मभुः । द्वापरे शर्वसंज्ञस्तु कलौ वै धवलेश्वरः ॥
१ फ. 'मिवाद।