________________
8
१५२०
महामुनिश्रीव्यासप्रणीतं- [६ उत्तरखण्डे- रुद्रमहालयमिति लोके ख्यातिं गमिष्यति । कार्तिक्यामथ वैशाख्यां ये गच्छन्ति सुरोत्तमे ॥ न तेषां विद्यते दुःखं सर्वसंसारजं पुनः ।। इति श्रीमहापुराणे पान उत्तरखण्ड उमामहेश्वरसंवादे रुदमहालयतीर्थवर्णनं नामैकोनचा वारिशद
धिकशततमोऽध्यायः ॥ १३९ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८५५६
अथ चत्वारिंशदधिकशतमोऽध्यायः ।
महादेव उवाचदेवि वै श्रूयतां तीर्थ देवानामपि दुर्लभम् । खड्गतीर्थमिति ख्यातं सर्वपापप्रणाशनम् ॥ १ खड़तीर्थे नरः स्नात्वा दृष्ट्वा खडेश्वरं शिवम् । न नरो दुर्गतिं यायात्स्वर्गलोकं प्रगच्छति ॥ २ खगधारेश्वरं देवं यः पश्यति सुरोत्तमे । कार्तिक्यां तु विशेषेण पूजनं तत्र कारयेत् ॥ ३ अयं विश्वेश्वरो देवः सर्वदा भुवि वल्लभे । सर्व ददाति सर्वेशो वाञ्छितार्थप्रदायकः ॥ ४ वैशाखे राज्यकामार्थी यः पश्यति तमीश्वरम् । तमर्थ लभते क्षिप्रं विश्वनाथप्रसादतः॥ ५ पुष्पै पैश्च नैवेद्यैर्दीपर्वा नगनन्दिनि । फलप्रदानबिल्वैश्च विश्वेशं पूजयेत्ततः॥ धनधान्यप्रदं चाऽऽशु पुत्रपौत्रादिसंपदः । प्राप्यन्ते नात्र संदेहः श्रीविश्वेश्वरपूजनात् ॥ ७ इति श्रीमहापुरागे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये खड्गतीर्थवर्णनं नाम चत्वारिं.
शदधिकशततमोऽध्यायः ।। १४० ॥ आदितः श्लोकानां समष्ट्यङ्काः-३८५६३
अर्थकचत्वारिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचसाभ्रमत्यास्तटे तीर्थ गयातीर्थादनुत्तमम् । चित्राङ्गवदनं नाम मालार्केऽधिष्ठितं शुभम् ॥ १४ कल्पपादपसंतानैर्मन्दारेश्वोपशोभितम् । चूतनिम्बकदम्बैश्च काश्मयश्वत्थतिन्दुकैः॥ २ तस्मादपहरेत्कुष्ठं योजनस्मृतिविभ्रमात् । यस्य संजायते कुष्ठं तस्य मालार्कको हरेत् ॥ ३ या तु वेदोक्तविधिना नारी तत्राभिषिञ्चति । मृतवत्साऽथवा वन्ध्या पुत्र प्रामोति साऽचिरात् संध्या स्नानं जपो होमः स्वाध्यायो देवतार्चनम् । कृतं भास्करवारेण मालार्के चाक्षयं भवेत्॥५ अत्र गत्वा तु देवेशि श्रीरवत्रतमाचरेत् । इह लोके सुखं भुक्त्वा रखेर्लोकं हि याति वै ॥ ६ मृतवत्सो हि राजर्षिस्तत्र गत्वाऽकरोत्तपः । स राजा प्राप्तवान्पुत्रं श्रीमालार्कप्रसादतः॥ ७ तत्र गत्वा विशेषेण उपवासी जितेन्द्रियः । मालार्के पूजयेद्यो वै मुक्तिभागी भवेद्धृवम् ॥ ८ वसिष्ठप्रमुग्वा विप्रा देवा इन्द्रादयः सदा । निवसन्ति सुरश्रेष्ठे मालार्के रविसंनिधौ ॥ ९
इति श्रीमहापुराणे पान उत्तरखण्डे साभ्रमतीमाहात्म्ये मालार्कतीर्थवर्णनं
नानकचत्वारिंशदधिकशततमोऽध्यायः ।। १४१ ।। आदितः श्लोकानां समथ्यङ्काः-३८५७२
१ फ सद्यो।