________________
१३९ एकोनचत्वारिंशदधिकशततमोऽध्यायः] पद्मपुराणम् ।
भभाष्टात्रिंशदधिकशततमोऽध्यायः ।
१५१९
महादेव उवाच
१
६
७
८
ततो गच्छेन्महातीर्थं संगमेश्वरमुत्तमम् । यत्र हस्तिमती पुण्या साभ्रमत्या हि संगता ॥ शापं कौण्डिन्यमुनितः प्राप्य शुष्काऽभवन्नदी । वहिश्चर्येतिनाम्ना वै लोके ख्यातिमुपागता ॥ २ तत्तीर्थं संप्रवक्ष्यामि पुण्यं त्रैलोक्यविश्रुतम् । सर्वपापहरं पुण्यं त्रैलोक्ये वाऽपि विश्रुतम् ॥ तत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् । मुच्यते सर्वपापेभ्यो रुद्रलोकं प्रगच्छति ॥ ४ शृणु देवि प्रवक्ष्यामि एतच्छापस्य कारणम् । यथेयं शुष्करूपा हि जाता शापस्य कारणात् ॥५ यत्र साभ्रमती पुण्या गङ्गा नाम महानदी । तत्र हस्तिमती नाम गङ्गया सह संगता || तत्राऽऽरब्धं च मुनिना तपो वै परमं महत् । एवं बहुगते काले ऋषिणा परमात्मना ॥ आराधितो हृषीकेश नारायणो निरञ्जनः । तस्यास्तटे तु देवेशि वर्षाणि च बहून्यपि ॥ गतानि च विशेषेण मुनेस्तस्य तु पार्वति । कदाचिद्दैवयोगाच्च वर्षाकालः समागतः ॥ नदी तत्र तु संपूर्णा कालयोगेन सुत्रते । तत्कौण्डिन्येन ऋषिणा स्थानं त्यक्तं तदा निशि ।। १० रात्रौ दुःखं महज्जातं हाहेति करुणं रुदन् । किं कर्तव्यमिति ध्यायन्नतिचिन्तापरोऽभवत् ।। ११ आश्रमो हि महान्दिव्य ऋक्षेणैव समायुतः । स गतो वारियोगेण हस्तिमत्यां सुरोत्तमे ।। १२ फलानि चैव मेलानि पुस्तकानि बहून्यपि । तानि तस्यां गतान्येव वारियोगेण सुन्दरि ।। १३ स कौण्डिन्य ऋषिश्रेष्ठः शशाप तां नदीं किल । उदकेन विना त्वं च भविष्यसि कलौ युगे || एवं दत्त्वा तु वै शापं हस्तिमत्या महेश्वरि । गतोऽसौ त्रिप्रवरो विष्णुलोकं सनातनम् ।। १५ अद्यापि वर्तते तीर्थं संगमेश्वरसंज्ञकम् । यद्दृष्ट्वा मुच्यते पापी ब्रह्महत्यादिपातकात् ॥
९
१६
इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे संगमेश्वरतीर्थवर्णनं नामाष्टात्रिंशदधिकशततमोऽध्यायः ।। १३८ ।।
आदितः श्लोकानां समथ्यङ्काः - ३८५४८
अथैकोन वत्वारिंशदधिकशततमोऽध्यायः ।
महादेव उवाच --
४
ततो गच्छेच्च देवेशितीर्थे रुद्रमहालयम् । केदारानुपमं साक्षाद्रुद्रेण परिनिर्मितम् || श्राद्धं तत्रैव कर्तव्यं पितॄणां तृप्तिकारणम् । तत्र श्राद्धप्रदानेन पितरः सपितामहाः || तृप्ताः समभिगच्छन्ति रुद्रस्य परमं पदम् । नृपमुत्सृजते यस्तु तत्र रुद्रमहालये ॥ कार्तिक्यामथ वैशाख्यां रुद्रेण सह मोदते । केदार उदकं पीत्वा पुनर्जन्म न विद्यते ॥ अत्र तु स्नानमात्रेण मुक्तिभागी न संशयः । एकस्मिन्समये देवि त्यक्त्वा कैलासमागतः ॥ ५ साभ्रमती महागङ्गां ज्ञात्वा लोकहिताय वै । तत्र स्नात्वा च पीत्वा च कृत्वा तीर्थमनुत्तमम् ||६ गतोऽहं च स्वकं स्थानं कैलासं प्रति भामिनि । तदन्तरं ( रे ) महापुण्यं तीर्थं जातं महालयम् ॥ ७
१ रु. व विख्यात संगमेश्वरम् । २. ट. भूतानि । : च महाभागा।
१
२