________________
१५१८
महामुनिश्रीव्यासप्रणीतं-- [६ उत्तरखण्डेतत्फलं समवामोति ब्रह्मवल्लयां सुरेश्वरि । [+भूताः प्रेताः पिशाचाश्च ये केचिद्दष्टयोनयः]॥ ९ दिव्यरूपधरास्ते च शङ्खचक्रगदाधराः । तेऽपि स्वर्गे हि गच्छन्ति स्नानं कृत्वा सुरेश्वरि ।। १० धृत्वा तुलसिनां मालां नारायणमनुस्मरन् । वैकुण्ठं दिव्यमानन्दं याति वै पदमव्ययम् ॥ ११
इति ब्रह्मवल्लीतीर्थमाहात्म्यम् । वृषतीर्थ ततो गच्छेत्खण्डतीर्थमिति श्रुतम् । तत्र स्नात्वा दिवं गावो गोलोकं च पुरा श्रिताः१२ खण्डरूपेण धर्मेण या गा(यद्गा)वो लोकमातरः । शापाद्वष्टा(पच्या)वितास्तेनै खण्डतीर्थमथोच्यते
पार्वत्युवाचशापो हि लोकमातृणां गवां कस्य पुराऽभवत् । कथं लोकात्परिभ्रष्टाः कथं धर्मेण रक्षिताः १४
महादेव उवाचपुरा वृषेण गोलोके क्रीडता सह मातृभिः । मुक्तं तथाऽसन्मूत्रं पतितं हरमूर्धनि ॥ १५ ततस्तासां ददौ शापं तेन दोषेण वै हरः । नष्टसंज्ञाः स्वलोकाच गावो यास्यथ मेदिनीम् ॥१६ गावः शप्ता भगवता संप्रसाद्य पुनहरम् । प्राप्स्यामहे पुनर्लोकामिति देवं ययाचिरे ॥ १७
हर उवाचयदा साभ्रमतीतीर्थे ब्रह्मवल्लीसमीपतः । खण्डसंज्ञे हदे स्नात्वा(ताः) स्वर्ग वै प्राप्स्यथ ध्रुवम् ॥ ततस्तस्मिन्हदे स्नात्वा गावो गोपतिना सह । स्वर्ग गताः शुद्धतमा महादेवसमीपतः ॥ १९ गोहदे तु नरः स्नात्वा कृत्वा वै पितृतर्पणम् । गवां लोकमवामोति दाहालयवर्जितम् ॥ २० तत्र स्थित्वा निराहारो गोपिण्डं च ददाति वै । स नरः सुखमेधेत यावदिन्द्राश्चतुर्दश ॥ २१ गवां कोटिप्रदानेन यत्फलं प्राप्यते ध्रुवम् । तत्फलं समवामोति खण्डतीर्थे न संशयः ॥ २२ गृहीत्वा वृषमूत्रं च तीर्थे यः पिबते नरः। तत्क्षणादेव शुद्धिः स्यात्खण्डतीर्थे न संशयः ॥ २३ खण्डतीर्थात्परं तीर्थ न भूतं न भविष्यति । ये गच्छन्ति सुरश्रेष्ठे ते नराः पुण्यभागिनः ॥ २४ तत्र गत्वा सुरश्रेष्ठे गवां पूजनमाचरेत् । वृषभं च ततः पूज्य स्नानं कृत्वा समाहितः ॥ २५ पूजनाद्वै न संदेहो गोलोके तु वसेचिरम् । तत्र गत्वा विशेषेण सौवर्णा गां ददन्ति ये ॥ २६ ते नरा भुञ्जते सौख्यं यावदिन्द्राश्चतुर्दश । दशधेनु ततः कृत्वा यो ददाति द्विजातये ॥ २७ खण्डतीर्थे सुरश्रेष्टे तदनन्तफलं स्मृतम् । तत्र गत्वा तु कर्तव्यं पिप्पलारोपणं बुधैः ॥ २८ तस्मिन्कृते तु देवेशि पितृलोकं स गच्छति । पञ्च वाऽऽमलकी दिव्यां (श्चानां वाऽऽमलकीनां) ये कुर्वन्नि परोपणम् ॥ इह लोके मुखं भुक्त्वा हरिलोकं व्रजन्ति ते ।। इति श्रीमहापुगणे पाद्म उत्तरखण्हे माभ्रमतीमाहात्म्य उमामहेश्वरसंवादे ब्रह्मवल्लीतीर्थखण्डतीर्थमाहात्म्यकथनं
नाम सप्तत्रिंशदधिकशततमोऽध्यायः ॥ १३७ ।। आदितः श्लोकानां समयङ्काः-३८५३२
___ + धनुश्विद्वान्नर्गतः पाट: फ. पुस्तकस्थः ।
१८.
ड. न पण्ड । ४ दृ. पण्डतीयें।
पाह' । २ ड. पण्डरूपेण ।
८ पर्न ।
कु. पण्डतीर्थ । ह. म्याधण्ड ।
, -