________________
१३५ पञ्चत्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५१५ ध्यानेन च समायुक्तो दृष्टोऽसौ तैर्भटेस्तदा । अयं चौरः सदा पापी ध्यानं कृत्वा प्रतिष्ठति ३८ बद्ध्वाऽश्वं तु समायातोऽज्ञातो राजभटैस्तदा । एवं विचार्य ते सर्वे गृहीत्वा तं महामुनिम् राज्ञे निवेदयामासुस्तं चौरं मुनिसत्तमम् ॥
दूता ऊचुःअश्वापहारी ह्यानीतश्चौरोऽयं नृप सर्वथा ॥
महादेव उवाचआज्ञा दत्ता तदा तेन शूलिकारोपणे पुनः। तदा तैस्तु भटैः सर्वमिलित्वा बन्धनं कृतम् ॥ ४१ पश्चाद्वै शूलिकामोतस्तत्क्षणाच्च कृतस्तदा । न ज्ञातं तेन तत्कर्म शूलिकायाः प्रतोदनम् ॥ ४२ यतो योगसमारूढो विष्णुध्यानपरायणः । शूलिकामोतनं ज्ञातं कतिचित्कालयोगतः ॥ ४५ माण्डव्योऽहमृषिश्रेष्ठः केन कर्म इदं कृतम् । त्रिकालज्ञानी सर्वज्ञो ज्ञातवांस्तद्विचेष्टितम् ॥ ४४ धर्मस्य च इदं कर्म नान्यस्य च कदाचन । योगारूढः स धर्मात्मा गतो धर्मस्य चान्तिके ॥४५ तत्र गत्वा ह्युवाचेदं शृणु त्वं श्रेयसां पते । त्वं वै धर्म इति ख्यातो लोके वेदे च सर्वदा ॥४६ शूलिकामोतनं कर्म कथं वै च त्वया कृतम् । तत्सर्व श्रोतुमिच्छामि त्वत्तो देव न संशयः ॥४७
धर्म उवाचशृणुष्व त्वं द्विजश्रेष्ठ पूर्वजन्मनि यत्कृतम् । तदहं कथयिष्यामि कृपां कुरु ममोपरि ॥ ४८ बालत्वे तु इदं कर्म यत्कृतमृषिसत्तम । तच्छृणुष्व महाप्राज्ञ भवेऽस्मिन्पातैनं कृतम् ॥ ४९ एकस्मिन्समये विष त्वं गतो विजने वने । तत्र गत्वा त्वया विप्र जीवः शलभसंज्ञकः॥ ५० आरोपितः स वै शूल्यां कर्मणा तेन दुःखितः । राज्ञा ह्यारोपितस्त्वं वै कर्मणा तेन सुव्रत ॥५१ सर्वथैव प्रभोक्तव्यं कृतं कर्म शुभाशुभम् । अल्पमात्रमिदं कर्म त्वया भुक्तं न संशयः॥ सुखी भव तु विप्रेन्द्र गच्छ त्वं हि यथेच्छया ॥
५२ महादेव उवाचएतद्वाक्यं ततः श्रुत्वा माण्डव्यो द्विजसत्तमः । उवाच वचनं तत्र स कोपादरुणेक्षणः ॥ ५३
___ माण्डव्य उवाचरे पापिष्ठ दुराचार किं कृतं बहुपातकम् । येन कृतमिदं कर्म शूलिकायाः प्रतोदनम् ॥ मम वाक्यप्रकोपेण शूद्रस्त्वं भव मर्वथा ॥
___महादेव उवाचकतिचित्कालयोगेन वंशे वै चन्द्रसंज्ञके । जातो विदुरनामाख्यो विष्णुभक्तिपरायणः॥ ५५ तीर्थयात्रामिषेणैव गतः साभ्रमती नदीम् । यत्र धर्मावतीसङ्गो वर्तते च सुरेश्वरि ॥ ५६ तत्र वै कृतवान्स्नानं विदुरो धर्मरूपवान् । त्यक्तं तत्र हि शद्रत्वं धर्मावत्यां न मंशयः॥ ५७ एतस्मात्कारणाद्देवि येऽत्र स्नानं प्रकुर्वते । ते नराः पुण्यकर्माणो गच्छन्ति परमं पदम् ॥ ५८ अत्र श्राद्धं च दानं च ये कुर्वन्ति नरा भुवि । इह लोके परामृद्धिं मोदन्त प्राप्य वै दिवि ॥५० इति श्रीमहापुगणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे माभ्रमतीमाहात्म्ये मधर दिनीयवर्णनं नाम
पञ्चत्रिंशदधिकशततमोऽध्यायः ॥ १३५ ।। ___ आदितः श्लोकानां ममट्यङ्काः-३८४६५
१३.ख ज.
धर्म मांप्रतम् । त्वं । ० इ. नि पातकम। ३ क
ख
ज
झ
क
क
।