________________
१५१४
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे
92
तत्फलं समवाप्नोति हिरण्यासंगमे सदा । दशाश्वमेधे यत्पुण्यं ग्रहणे चन्द्रसूर्ययोः ॥ तदनन्तगुणं पुण्यं हिरण्यासंगमे पुनः । तुलापुरुषदानेन यत्फलं समवाप्नुयात् ॥ तत्फलं लभते मर्त्यो हिरण्यासंगमे सदा । हिरण्याक्षो महादैत्यस्तेन तप्तं महत्तपः ॥ हिरण्यसदृशं तस्य शरीरमभवत्पुरा । जनमेजयोऽथ राजा वै स्नानं प्राकुरुतात्र हि ॥ ब्रह्महत्या गता तत्र [य] हिरण्यासंगमे तदा । विश्वामित्रोऽथ राजापैः स्नानार्थं वै समागतः || स्नानं कृत्वा विशेषेण गतोऽसौ मामकी पुरीम् । ब्राह्मणो वा क्षत्रियो वा शूद्रो वाऽथ सुरेश्वरि स्नानं तत्र प्रकुर्वन्ति ते गच्छन्ति शिवालयम् ।
१३
१५
+इति हिरण्यासंगमं तीर्थम् ||
०
महादेव उवाच
२०
ततो देव प्रवक्ष्यामि हिरण्यासंगमादनु । धर्मावती नदी यत्र संगता सह गङ्गया ।। १६ तत्र स्नात्वा नरो धन्यस्त्रिदिवं यात्यसंशयम् । तत्र धर्मकृतं तीर्थे यः पश्यति स पुण्यभाक् १७ श्राद्धं तत्रैव ये कुर्युर्मुच्यन्ते पितृजादृणात् । ततस्तु मधुरातीर्थं सर्वपापप्रणाशनम् ॥ १८ स्नातव्यं मधुरातीर्थे द्रष्टव्यो मधुरा [रो] हरिः । यत्र विश्रान्तवान् कृष्णो जरासंधभयाकुलः ॥ १९ कंसासुरवधे वृत्ते गन्तुकामः कुशस्थलीम् । उषित्वा सप्तरात्रं तु स देववन्दनातटे ॥ भोजaturangतो वीरैर्यादवसंकुलैः । मधुरातीर्थमासाद्य स्नानं कृत्वा विधानतः ॥ मधुरादित्यनामानं यत्र स्थापितवान्हरिः । अष्टादश सहस्राणि विप्राणां यज्ञशालिनाम् ।। २२ स्थापयित्वा ययौ दत्त्वा यानानि विविधानि च । तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरि २३ श्राद्धं तत्र प्रकर्तव्यं पितॄणां हितकाम्यया । न भेतव्यं जरासंधान्मत्तीर्थे वसता सदा ॥ २४ इत्युक्त्वा तान्द्विजान्कृष्णः प्रययौ द्वारकां प्रति । तस्मिंस्तीर्थे नरः स्नात्वा मधुरार्क प्रपूजयेत् ॥ मावस्य शुक्लसप्तम्यां कपिला गोमदानतः । चिरं माख्यानि भुक्त्वेह पदमादित्यमात्रजेत् ।। २६
२१
* श्रीमहादेव उवाच --
२८
शृणु सुन्दरि वक्ष्यामि चेतिहासं पुरातनम् । यं श्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात् ॥ २७ एकस्मिन्वासरे देa माण्डव्य ऋषिसत्तमः । गङ्गाद्वारे महापुण्ये तपस्तेपे तदाऽनघे । पत्राशी च फलाशी च वायुभक्षकरः सदा । अहोरात्रं सदा देवि विष्णुध्यानपरायणः ।। २९ योगाभ्यासरतो नित्यं नित्यं धर्मपरायणः । तस्मिन्देशे तु वै देवि राजा वै विश्वमोहनः || ३० गजाश्वरथपत्तीनां संपदो बहुला (द्भिर्विश्रुतो) भुवि । सोमचन्द्रेति विख्यातः पुत्रस्तस्य सुलक्षणः एकदा तु तदा देवि गतो ह्याखेटके वने । तत्र गत्वा तदा तेन कृता ह्याखेटकाः क्रियाः ।। ३२ स्वात्मानं रमयामास स्वलोकैः परिवारितः । क्रीडिते तु तदा राशि रात्रिर्जाता सुरेश्वरि ॥ ३३ तस्यां रात्रौ तदा राजा वासाssखेटके बने । तस्यां रात्र्यां व्यतीतायां मुहूर्ते ब्राह्मसंज्ञके ३४ हृतोऽश्वोऽथ विशेषेण चौरेणैव दुरात्मना । तदा हा हेति शब्दोऽभूत् गतः क तो हरिः ३५ तदा राज्ञो भटाः सर्वे गन्तुकामाः समुत्सुकाः । चौरेणापि हृतश्वाश्व इत्येवं संवदन्ति हि ।। ३६ निरीक्षमाणास्ते स हरिद्वारं समागताः । ऋपिंत्र तत्र माण्डव्यस्तपस्तपति नित्यशः ॥ ३७ + अत्र क. झ. पुस्तकयोग्व्यायम्पाप्तिः । * इदमधिकम् ।
कसक डझन गर्नेति च । त ।