________________
२१
१३४ चतुस्त्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् । तदनन्तफलं तेषां भवते नात्र संशयः । तत्र भूतेश्वरो देवः संगमे वसते ध्रुवम् ॥ तत्र धूपं च पुष्पं च मालां चाऽऽरार्तिकं तथा । ये कुर्वन्ति नरश्रेष्ठास्ते नराः पुण्यरूपिणः॥२२ बिल्वदलं समादाय यो ददाति शिवोपरि । वाञ्छितं लभते नित्यं श्वेतायां शिवसंनिधौ ॥२३
__ +इति श्वेततीर्थम् । श्रीमहादेव उवाचगणतीर्थ ततो गच्छेत्तीर्थयात्रापरायणः । त्रिविष्टपमिति प्रोक्तं गणेस्तचन्दनातटे ॥ २४ त्रिविष्टपे नरः स्नात्वा पौर्णमास्यां समाहितः। संशयो नात्र कुर्वीत मुच्यते ब्रह्महत्यया ॥ २५ चतुरो वार्षिकान्मासान्स्थितिर्यस्य त्रिविष्टपे । सोऽपि पुण्यो महाभागो रुद्रलोके महीयते ॥ २६ गणतीर्थे नरः स्नात्वा कृष्णाष्टम्यामुपोषितः । बकुलासंगमे स्नात्वा स्वर्ग गच्छति मानवः ॥२७ तस्मिस्तीर्थे नरः स्नात्वा बकुलेशं विलोक्य च । गणेश्वरप्रसादेन गाणपत्यमवामुयात् ॥ २८ इदं पवित्रं परमं पुण्यायुष्यविवर्धनम् । श्रुत्वा तु लभते पुण्यं गङ्गास्नानसमं नरः॥ अत्र स्थित्वा निराहारो जितेन्द्रियः समाहितः । जपत्येवं परं देवं गणेश्वरं मनोरमम् ॥ ३० संप्रामोत्यखिलान्भोगान्सत्यं सत्यं वरानने । अत्र राजा सोमवंशी विश्वदत्तः स वीर्यवान् ३१ तेन तपो महत्तप्तं बहुकालं सुरेश्वरि । गाणपत्यं तदा प्राप्तं श्रीगणेशप्रसादतः॥ ३२ वसिष्ठो वामदेवश्च कहोडः कौषीतको मुनिः । भारद्वाजोऽङ्गिराश्चैव विश्वामित्रोऽथ वामनः॥३३ एते वै मुनयः सर्वे पुण्यरूपा महेश्वरि । नित्यं सेवां प्रकुर्वन्ति श्रीगणेशप्रसादतः ॥ ३४ अपुत्रो लभते पुत्रानिर्धनो लभते धनम् । अविद्यो लभते विद्यां मोक्षार्थी मोक्षमामुयात् ॥ ३५ किमन्यदहुनोक्तेन भूयो भूयो वरानने । यत्र स्नानं प्रकुर्वीत पूजनं वा करोति यः ॥ ३६ सर्वपापविनिर्मुक्तो याति विष्णोः परं पदम् । शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ॥ नान्तरं देवि पश्यामि श्रीविष्णोश्च प्रसादतः ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे साभ्रमतीमाहात्म्ये विकीर्णतीर्थ श्वेततीर्थबकुलसंगमगत
गणतीर्थवर्णनं नाम प्रयस्त्रिंशदधिकशततमोऽध्यायः ॥ १३३ ॥ ___ आदितः श्लोकानां समष्ट्यङ्काः-३८३६५
२२
अथ चतुस्त्रिंशदधिकशततमोऽध्यायः ।
श्रीमहादेव उवाचसाभ्रमत्युत्तरे कूले अग्नितीर्थमिति स्मृतम् । तस्याश्चोत्तरपूर्वेण नातिदूरे कृतास्पदम् ॥ १ तीर्थ पालेश्वरं नाम चण्डी यत्र प्रतिष्ठिता । पीठं तद्योगमातृणां सर्वसिद्धिविधायकम् ॥ २ यत्र ताः सर्वदेवानां कार्यार्थे मातरः स्म(स्थि)ताः । परमं यत्नमास्थाय लोकानुग्रहकारणात् ॥ त्रिरात्रमुपितो भूत्वा तस्मिस्तीर्थे दृढवतः । अभिगच्छेत्तमीशानं देवेशं चण्डिकेश्वरम् ॥ ४ साभ्रमत्यां कृतम्नानो मातृतीर्थेऽस्य संनिधौ । समाधिविधिना युक्तो गच्छेद्वै मातृमण्डलम् ॥५
__ + अत्र क. ज. झ. संज्ञितपुस्तकेष्वध्यायसमाप्तिवर्तते ।
१ क. ज. झ. फ. च दीपं च रूपं चाऽऽ। २ क. ज. महाभागे। ३ क ज. श्रुतम् । ४ ह. अ. फलेश्वरं। ५ क. ज. श्रुताः ।