________________
१५१२ महामुनिश्रीव्यासपणीतं
[६ उत्तरखण्डेगोसहस्रपदानस्य फलं प्रामोति मानवः । अग्नितीर्थे नरः स्नात्वा चामुण्डादर्शने कृते ॥ ६ न भयं जायते तस्य रक्षोभूतपिशाचजम् । गोष्कगयानदी यत्र साभ्रमत्यां तु संगता ॥ ७ तत्र तीर्थसहस्राणि तिष्ठन्ति च सुरेश्वरि । श्राद्धं तत्र प्रकर्तव्यं तिलचूर्णेन पार्वति ॥ पिण्डान्दत्वा द्विजान्भोज्याक्षयं पदमवामुयात् । यत्र कुकर्दमो राजा पापिष्ठो दुर्धरः खलः ॥९ मूढोऽहंकारसंयुक्तो द्विजानां परिनिन्दकः । गोनोऽयं बालहा चैव पापिष्ठो दुर्मदः सदा ॥ १० राज्यं प्रकुर्वतस्तस्य पुरे पिण्डारसंज्ञके । तदा मृति समापन्नोऽधर्मयोगे सुरेश्वरि ॥ ११ मृतोऽसौ तत्र संजातः प्रेतरूपो महेश्वरि । पीतास्यः शुष्कतुण्डश्व पीतरोमाऽथ कर्कशः॥ १२ उच्चैस्तरो बहुरोमा क्षुत्पिपासापपीडितः । वायुभक्षमकुर्वाणः प्रगच्छति इतस्ततः ।। १३ बहुप्रेतैः समायुक्तो हाहेति करुणं रुदन् । किं कर्तव्यमिति माहुः प्रेतास्ते वै समीपगाः॥ १४ । तेऽपि रोदनमाचक्रुः क्षुत्पिपासादिपीडिताः। न प्रापुस्ते दुरात्मानो राज्ञः संगतिमागताः॥१५ राज्ञा सार्ध च गच्छन्ति लोकान्विजनकान्बहून् । नोदकमथवा चान्नं न मार्गो दृश्यते कदा १६ ते प्रेता दुष्टरूपाश्च विचरन्ति महीतले । भक्षन्ति शवमांसानि पिबन्ति रुधिरं सदा ॥ १७ एवं कुकर्दमो राजा सदा तैः परिवारितः । कदाचिदैवयोगेन गुरोराश्रममन्वगात् ॥ पूर्वजन्मकृतं पुण्यं तेन योगेन संगतः ॥
श्रीपार्वत्युवाचकिं कृतं तेन वै पुण्यं वद विश्वेश्वर प्रभो । अयं पापी दुरात्मा च ब्राह्मणानां च निन्दकः ॥ सत्संगतिः कथं जाता तन्मे विस्तरतो वद ॥
श्रीमहादेव उवाचएतेन नरदेवेन पूर्वजन्मनि यत्कृतम् । तत्सर्व कथयिष्यामि शृणु त्वं नगनन्दिनि ।। पूर्वजन्मन्ययं विप्रो ब्राह्मणो वेदपाठकः। संपूज्य च महादेवं कृत्वा चातिथिपूजनम् ॥ २१ भोजनं कुरुते नित्यमसौ वाडवसत्तमः । तेन पुण्यप्रभावेन पुरे पिण्डारसंज्ञके ॥ राजा वै तत्र संजातः कुकर्दम इति स्मृतः । कर्मणा मनसा चैव न कृतं पुण्यमेव च ॥ तेन दैवाभियोगेन मृतो वै प्रेतराडभूत्+ । शुष्कास्यः शुष्करूपश्च पीतवर्णः करालकः ॥ गम्भीराक्षो महापापी दुष्टैः प्रेतैश्च संयुतः । ऊर्ध्वरोमा जटायुक्तः कालरूपो भयंकरः॥ एवं दृष्ट्वा तदा देवि विहलो वाडवोऽभवत् ॥
__ कहोड उवाचअस्मिन्मनोरमे रम्ये स्थाने वै परमाद्भुते । अग्निपालेश्वरे तीर्थे नित्यं तिष्ठामि भूमिप ॥ २६ यजमानस्त्वमस्माकं कथं जातोऽसि प्रेतराट् । दुरात्मा दुष्टरूपश्च कालरूपो भयंकरः॥ केन कर्मविपाकेन जातो वै भूतले शुभे ॥
___+ एतदने क. ज. फ. पुस्तकेषु 'पूर्वजन्मकृतं पुण्यं न नश्यति सुरेश्वरि । तेन पुण्याभियोगेन संगतो गुरुणाऽऽश्रम ॥ कहोडो वर्तते तत्र तेन दृष्टोऽय प्रेतराट्' इत्याधिकम् ।
क. 'म् । पौष्करा चन।२ ख. फ. गोष्करा या नीच. गोकगया। ज. गौष्करा च न झ. म. ढ. गावगया ३ क. ज. 'त्र ककुर्द' । ख. च. फ. 'त्र कुकुर्द' । द. 'त्र कुर्कुदमो। ४ इ. झ. अ. जना। ५ क. ज. ककुर्दमो । ६. एकस्मिनवसरे देवि । ७ अ. 'नसमः स्वामिन्कथं ।