________________
१५०६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
३२
३७
३९
४०
४१
४२
४३
४५
माघमासे प्रयागे तु प्रातः स्नानेन यत्फलम् । तत्फलं समवामोति साभ्रमत्यवगाहनात् ॥ ३० कार्तिक्यां कृत्तिकायोगे श्रीस्थले माधवाग्रतः । तत्फलं लभते मर्त्यः साभ्रमत्यवगाहनात् ॥ ३१ एषा श्रेष्ठतमा देवि सर्वलोकेषु पावनी । इयं धन्यतमा देवि पवित्रा ह्यघनाशिनी ॥ यस्यां वै साभ्रमत्यां च एते तिष्ठन्ति नित्यशः । पूर्वसंबन्धिनो ये च उत्तरे ये तथा पुनः ॥ ३३ पावत्या दाक्षिणात्याश्च सर्वे ह्यायान्ति नित्यशः । तीर्थयात्रामिषेणैव खेटके ब्रह्मसंनिधौ ॥ ३४ आयन्ति सर्वदा देवि कार्तिक्यां च न संशयः । तत्र श्राद्धं प्रकुर्वन्ति तथा वै विप्रभोजनम् ३५ नानाधर्मान्त्रिकुर्वन्ति नानायज्ञांश्च नित्यशः । विविधानि च दानानि प्रकुर्वन्ति जनाः सदा ३६ चर्तुर्युगेषु सर्वेषु नात्र कार्या विचारणा । यवक्रीतोऽथ रैभ्यर्थं कक्षीवानुशिजस्तथा ॥ भृगुरङ्गिरास्तथा कण्वो मेधावी च पुनर्वसुः । बन्दी च गुणसंपन्नः प्राच्यां दिशि उपाश्रिताः ॥ उदीच्यां ये महाभागा मधुमत्प्रमुखास्तथा । सुमधुश्च महाभागो दत्तात्रेयश्च वीर्यवान् ॥ ऋषिर्दीर्घमाचैव गौतमः कश्यपस्तथा । श्वेतकेतुः कहोडश्च पुलहो देवलस्तथा ॥ विश्वामित्रभरद्वाजौ जमदग्निश्च वीर्यवान् । ऋचीकपुत्रो गर्गव ऋषिरुद्दालकस्तथा ॥ harise as आस्तिकः कश्यपस्तथा । लोमशो नाभिकेतुश्च लोमहर्षण एव च ॥ ऋषिरुग्रश्रवाचैव भार्गवश्च्यवनस्तथा । वालखिल्यादयो ये च सर्वे गच्छन्ति तत्र वै ॥ कृतस्नाना निराहाराः सदा विष्णुपरायणाः । शङ्खचक्रधराः सर्वे तटे तिष्ठन्ति नित्यशः ।। ४४ पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् । यत्राऽऽस्ते देवदेवेशः स्वयमेव पितामहः || गीता या पितृभिर्गाथा श्राद्धभागमभीप्सुभिः । एष्टव्या बहवः पुत्रा यकोऽपि गयां व्रजेत् ४६ यजेत ह्यश्वमेधेन नीलं वा वृपमुत्सृजेत् । तथा वाराणसी पुण्या पितॄणां वल्लभा सदा ॥ या चैव मम सांनिध्याद्भुक्तिमुक्तिफलप्रदा । ममाऽऽज्ञया तु देवेशो विन्दुमाधवसंज्ञकः ॥ नित्यं तिष्ठति देवेशि वाराणस्यां विशेषतः । अतो धन्यतमा श्रेष्ठा पुरीयं मम सर्वदा ॥ पितॄणां वल्लभं तीर्थ पुण्यं वै विमलेश्वरम् । पितृतीर्थं प्रयागं च सर्वतीर्थसमन्वितम् ॥ साभ्रमत्युदके देवि आयान्ति वचनान्मम । वटेश्वरश्च भगवान्माधवेन समन्वितः ॥ दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च । मन्नियोगाच्च देवेशि साभ्रमत्यां वसन्ति हि ॥ नन्दाऽथ ललिता देवि तीर्थे यत्सप्तधारकम् । तथा मित्रपदं नाम केदारं शंकरालयम् ॥ गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् । तीर्थं ब्रह्मसरस्तद्वच्छतदुसलिले हदे || तीर्थं तु नैमिषं नाम चाऽऽज्ञया मम सर्वदा । साभ्रमत्युदके देवि निवसन्ति न संशयः ।। ५५ श्वेता वल्कलिनी पुण्या ततः श्वेता हिरण्मयी । हस्तिमत्यथ वार्त्रघ्नी नदी सागरगामिनी ।। ५६ पितॄणां वल्लभा ह्येताः श्राद्धकोटिफलप्रदाः । तत्र श्राद्धानि देयानि पुत्रैः पितृहिताय वै ॥ ५७ पाडलं वपुषाख्यं च नगरं तत्र सुन्दरि । साभ्रमत्या सहयैताः प्राप्ता नद्यो विशेषतः ॥ ५८ तत्र स्नानं च दानं च ये कुर्वन्ति नरा भुवि । इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् जम्बुद्वीपं महापुण्यं यत्र पुण्यं विवर्धते । तत्राऽऽर्याख्यं महापुण्यं सर्वकामफलप्रदम् ॥ नीलकण्ठमिति ख्यातं तीर्थ नन्दहदस्तथा । तथा रुद्रहृदस्तीर्थं पुण्यं रुद्रमहालयम् ॥ मन्दाकिनी महापुण्या तथाऽच्छोदा महानदी । साभ्रमत्यां वहन्त्येताः स्वात्मनाऽदर्शनं गताः ॥
४७
५२
५३
५४
६० ६१
१ झ. श्रीशैले । २. तुर्वगेषु । ३ ज. व काक्षी' । ४. न् । शशिदीर्घ । ५ च. अ. पाउलं । ६ . वमन्ये ।
४८
४९
५०
५१