________________
.०
०
..
१३१ एकत्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५०७ धूम्र मित्रपदं तद्वद्वैजनाथं दृषद्वरम् । क्षिप्रा नदी महाकालं तथा कालंजरो गिरिः॥ ६३ गणोद्भुतं हरोद्भेदं नर्मदोंकारमेव च । गङ्गापिण्डप्रदानेन समान्याहुमनीपिणः॥ ६४ एतानि ब्रह्मतीर्थानि साभ्रमत्युत्तरे तटे । गुप्तीकृतानि तीर्थानि देवैर्ब्रह्मपुरोगमैः ॥ स्मरणादपि लोकानां पापनानि महेश्वरि । किं पुनः श्राद्धदातॄणां मानवानां सुरेश्वरि ॥ ६६ ॐकारं पितृतीर्थ च कावेरी कपिलोदकम् । संभेदश्चण्डवेगायास्तथैवामरकण्टकम् ॥ ६७ कुरुक्षेत्राच्छतगुणमस्मिन्नानादिकं भवेत् । वात्रघ्नीसंगमे देवि गणेश्वरपुरःसरैः ॥ साभ्रमत्यां पुरा नीतं गणैस्तीर्थकदम्बकम् । एप तूदेशतः प्रोक्तस्तीर्थानां संगमो यया ॥ ६० बागीशोऽपि न शक्नोति तीर्थानां तत्र विस्तरम् । सत्यं तीर्थ दयातीर्थ तीर्थमिन्द्रियनिग्रहः ७० तस्मात्तीर्थे प्रयत्नेन स्नानं कुर्यान संशयः । प्रातःकाले मुहूर्तास्त्रीन्पूर्वाह्नस्तावदेव तु ॥ ७१ तदा नानादिकं तीर्थे देवानां प्रीतिदायकम् । मध्याह्नस्त्रिमुहर्तः स्यादपराह्नस्ततः परम् ॥ ७२ पितृणां प्रीतिजननं स्नानपिण्डादितर्पणम् । सायादस्त्रिमुहूर्तः स्यात्स्नानं तत्र न कारयेत् ॥ ७३ राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु । अह्नो मुहृता विख्याता दश पश्च च सर्वदा ॥ ७४ तत्राष्टमो मुहूर्तोऽयं स कालः कुनपः स्मृतः । मध्याह्न सर्वदा यस्मान्मन्दो भवति भास्करः॥७५ नस्मादनन्तफलदः पितृणां पिण्डदानतः । मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः ॥ ७६ रूप्यं दर्भास्तथा गावो दौहित्रः कुतपस्तिलाः । पापं कुत्सितमित्याहुस्तस्य संतापकारकाः ७७ अष्टावते यतस्तस्मात्कुतपा इति विश्रुताः । ऊर्च मुहूर्तात्कुतपाद्यन्मुहर्तचतुष्टयम् ॥ ७८ मुहूर्तपश्चकं चैतच्छ्राद्धकालोऽयमिष्यते । विष्णोदेहसमुद्भूताः कुशाः कृष्णतिलाः स्मृताः॥ ७९ श्राद्धस्य रक्षणार्थाय ह्येवमाहुर्दिवौकसः । तिलोदकाञ्जलियो जलस्थैस्तीर्थवासिभिः ॥ ८० सदर्भहस्तरेकेन श्राद्धमेवं न हिंस्यते । साभ्रमत्यां नामधेयैरिति तीर्थप्रवेशनम् ॥ ८१ कारयित्वा मया देवि दत्ता वै कश्यपाय च । मम भक्तः कश्यपोऽसौ वल्लभो मम सर्वदा॥८२ तस्मादत्ता इयं गङ्गा पवित्रा पापनाशिनी । साभ्रमत्यां महाभागे तीर्थे वै ब्रह्मचारिके ॥ ८३ आत्मानं च प्रतिष्ठाप्य तन्नाम्ना शंकरो ह्यहम् । स्थितो लोकहितार्थाय ब्रह्मचारीशसंज्ञकः ।।८४ साभ्रमत्या उपकण्ठे ब्रह्मचारीशसंज्ञके । कलौ भक्तो विशेषेण पूजनं कुरुते यदा ॥ ८५ इह लोके सुखं भुक्त्वा याति शैवपदं महत् । महद्भियाधिभिश्चैव पीडितो यदि गच्छति ॥८६ तस्याऽऽशु नश्येत्स व्याधिदर्शनाच्च महेश्वरि । गत्वा वै तस्य संस्थाने ापवासी जितेन्द्रियः८७ पूजनं कुरुने भक्त्या रात्री तिष्ठन्सुनिश्चलः । तदाऽहं योगिरूपेण दर्शनं तस्य यामि हि ॥ ८८ ददामि वाञ्छितान्कामान्सत्यं सत्यं वरानने । मम स्थान विशेपेण समायान्ति च ये जनाः ८९ तेषां व्याधिप्रशमनं करोमि सुचिरादहम् । चतुरशीतिसंज्ञो यो व्याधिः संकथिता मया ॥ ९० से च व्याधिविनश्येत दर्शनादेव सुन्दरि । न लिङ्गं वर्तते तत्र ममैकं नगनन्दिनि ॥ ९१ स्थानमात्रं तु तत्रैव मामकं नात्र संशयः । एकस्मिन्नेव काले तु अस्यां भूमौ महातपाः ॥ ९२ राजा वै सूर्यवंशीयो ब्रह्मदत्तस्तु वर्यिवान् । तेन राज्ञा तपस्तप्तं बहुकालं सुरेश्वरि ॥ १३ पश्चानिसाधनं तेन कृतं च बहुधा ततः । मासोपवासकादीनि नमामि नप्तान्यनेकशः॥ ९४
१ इ. विप्रा । २ ज, फ. स्याच्छाद्धं त । ३ ज. प. सी तामसी वे" । ८ . भक्तिवि । ५ क. प्र. सत्यं व्या। ६ ङ. ज. नि तपस्तप्ता ।