________________
१३१ एकत्रिंशदधिकशततमोऽध्यायः ]
ऋषय ऊचु:
अहो कश्यप नः प्रीत्यै गङ्गा ह्यानीयतां प्रभो । भवन्नाम्ना तु सा गङ्गा भविष्यति सरिद्वरा ।। ६ महादेव उवाच
पद्मपुराणम् ।
१५०५
तेषां वाक्यमुपाकर्ण्य नमस्कृत्य द्विजांश्च तान् । आगतो ह्यर्बुदारण्ये सरस्वत्याश्च संनिधौ ॥ ७ तत्र तप्तं तदाऽनेन तपः परमदुष्करम् । आराधितो ह्यहं तेन कश्यपेन द्विजेन वै ॥ प्रत्यक्षोऽहं तदा जातस्तस्य ( भूत्वोवाच ) द्विजवरस्य च । वरं वरय भद्रं ते यत्ते मनसि वर्तते ॥
ሪ
कश्यप उवाच -
वरं दातुं समर्थोऽसि देवदेव जगत्पते । शिरस्थिरेयं गङ्गा च पवित्रा पापहारिणी ॥ मम देया विशेषेण महादेव नमोऽस्तु ते ॥
१०
महादेव उवाच
तदा देवि मयोक्तं च गृह्णीष्व त्वं द्विजोत्तम । जटामेकां परित्यज्य दत्ता गङ्गा तदा मया ।। ११ तां गृहीत्वा द्विजश्रेष्ठः स्वस्थानं हर्षितो ययौ । केशरन्धं नाम तीर्थ वासो वै कश्यपस्य च १२ गतस्तत्र तु देवेशि मुनिभिः परिवारितः । कश्यपेन समानीता काश्यपीयं सरिद्वरा ॥ यस्या दर्शनमात्रेण ब्रह्महा मुच्यते किल ॥
श्री पार्वत्युवाच -
१८९
१३
स्नानमात्रेण किं पुण्यं तत्र तीर्थे वदस्व मे । विश्वनाथ कृपालुस्त्वं दयां कुरु ममोपरि ॥ दर्शने किं भवेत्पुण्यं स्नाने किं वद देवराट् । महिमा कीदृशो ब्रह्मन्सर्व त्वं वक्तुमर्हसि ॥ श्रीमहादेव उवाच -
१७
१८
१९
२०
२१
२२
मया श्रुतान्यनेकानि तीर्थान्यायतनानि च । श्रीविष्णोश्व प्रसादाच्च नद्यः सागरगाः प्रभोः १६ गङ्गा च यमुना रेवा तापी चैव महानदी । गोदावरी तुङ्गभद्रा कौशिकी गेल्लिका तथा ॥ कावेरी वैदिका भद्रा सरयूः पापहारिणी । अन्याश्च विविधा नद्यः सर्वपापहरा भुवि ॥ प्रयागस्तीर्थराजश्च काशी पुष्करमेव च । नैमिषारण्यसंज्ञं तु तीर्थ चामरकण्टकम् ॥ उत्तमं द्वारकाक्षेत्रं ह्यर्बुदारण्यमुत्तमम् । एवंविधानि तीर्थानि क्षेत्राणि विविधानि च ॥ श्रुतानि तत्र देवेशि मया विष्णोः प्रसादतः । पूर्व भगीरथेनैव याचितोऽहं तु पार्वति ॥ तदा दत्ता इयं गङ्गा विष्णुलोकमभीप्सुना । कश्यपाय पुनर्दत्ता ऋषीणां वचनाद्यतः ॥ इयं वै काश्यपी गङ्गा रोगदोषहरा सदा । या इयं कथ्यते लोके युगे वै नामपूर्वकम् ॥ तदहं कथयिष्यामि शृणु सुन्दरि तत्त्वतः । कृते कृतवती नाम त्रेतायां गिरिकर्णिका ॥ द्वापरे चन्दना नाम कलौ साभ्रमती स्मृता । दिने दिने विशेषेण स्नानार्थे तु नराश्च ये ।। २५ सर्वपापविनिर्मुक्ता यान्ति विष्णोः सनातनम् । प्लक्षावतरणे तीर्थे सरस्वत्यां तथेश्वरि ॥ केदारे च कुरुक्षेत्रे यत्फलं स्नानवो भवेत् । तत्फलं तु भवेन्नित्यं साभ्रमत्यां दिने दिने ।। २७ भवतीति न संदेहो व्यासस्य वचनं यथा । नभस्येऽपरपक्षे तु लोहयट्यां सुरेश्वरि ॥ अमावास्यादिने सम्यक् श्राद्धदानेन यत्फलम् । नरस्तत्फलमाप्नोति साभ्रमत्यवगाहनात् ॥ २९
२३
२४
२६
२८
१४ १५
१ ङ. अ. काश्यपस्त्वं । फ. काशरन्ध्रं । २ क. गल्लिकी । ङ. गिलकी । झ. गलकी । ३ क. त्र. चन्द्रिका । ४ .
स्मृता ।