________________
१५०४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेविष्णौ भक्तिः समुत्पन्ना तदा तस्य सुरेश्वरि । ततः प्रभृति कालेन स्नानं च कृतवान्सदा॥१३ निर्मलो बहुरूपान्यो जातस्तत्र सुरेश्वरि । इह लोके सुखं भुक्त्वा कृत्वा यज्ञाननेकशः॥ १४ विप्रेभ्यो दक्षिणां दत्त्वा स गतो वैष्णवं पदम् । इति ज्ञात्वा तु भो देवि वेत्रवत्या विशेषतः॥ स्नानं कुर्वन्ति ये विप्रास्ते मुक्ता नगनन्दिनि । राजन्यो वाऽथ वैश्यो वा शूद्रो वा सुरसत्तमे१६ स्नानं कुर्वीत यस्तत्र स मुक्तः पापबन्धनात् । कार्तिके वाऽथ माघे वा [*वैशाखे वा पुनः पुनः स्नानं कुर्वन्ति ये लोका मुक्तास्ते कर्मभिः सदा।ब्रह्मनो वाऽथ गोनो वा बालनो वेदनिन्दकः सरितां संगमे स्नात्वा मुच्यते देवि किरिखषात् । साभ्रमत्या समं यत्र यस्याः सङ्गः प्रदृश्यते१९ तत्र स्नात्वा विशेषेण मुच्यते ब्रह्महा सदा । खेटकं नगरं दिव्यं स्वर्गरूपं धरातले ॥ २० ब्राह्मणैस्तत्र वै देवि योगाश्च बहवः कृताः। तत्र स्नात्वा च भुक्त्वा च पुनर्जन्म न विन्दति२१ सा द्वितीया स्मृता गङ्गा कलौ देवि विशेषतः । ये नराः सुखमिच्छन्ति धनमिच्छन्ति ये नराः स्वर्गमिच्छन्ति ये लोकास्ते वै स्नात्वा पुनः पुनः।इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् सूर्यवंशे च ये जाताः सोमवंशे तथैव च । आगता वेत्रवत्यां तु सात्वा नितिमागताः ॥ २४ दर्शनाद्धरते दुःखं स्पर्शनान्मानसं ह्यघम् । स्नात्वा भुक्त्वा तथा देवि मुक्तिभागी न संशयः२५ स्नानाजपात्तथा होमादनन्तं फलमश्रुते । गत्वा वाराणसीतीर्थ भक्त्या चान्द्रायणं चरेत् ॥ २६ यत्तत्र लभते पुण्यं तत्पुण्यं प्रामुयानरः । वेत्रवत्यां विशेषेण पञ्चत्वं यदि गच्छति ॥ २७ स वै चतुर्भुजो भूत्वा याति विष्णोः परं पदम् । पृथिव्यां यानि तीर्थानि ये देवाः पितरस्तथा ते च सर्वे वसन्तीह वेत्रवत्यां सुरेश्वरि । किमन्यद्बहुनोक्तेन भूयो भूयो वरानने ॥ २९ वेत्रवत्या समं तीर्थ पृथिव्यां नास्ति सुव्रते । अहं विष्णुस्तथा ब्रह्मा देवाश्च परमर्षयः॥ ३० तिष्ठन्ति देवताः सर्वा वेत्रवत्यां महेश्वरि । एककालं द्विकालं वा त्रिकालं च विशेषतः॥ स्नानं कुर्वन्ति ये तत्र ते वै मुक्ता न संशयः॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे वेत्रवतीमाहात्म्यकथनं नाम त्रिंशद
धिकशततमोऽध्यायः ॥ १३०॥ आदितः श्लोकानां समष्ट्यकाः-३८१७५
Sahuatr.
-..
अथैकत्रिंशदधिकशततमोऽध्यायः ।
महादेव उवाचसाभ्रमत्यास्तु माहात्म्यं वक्ष्ये देवि यथातथम् । कश्यपो वै मुनिश्रेष्ठस्तपो वै तप्तवान्महत् ॥ १ अयुतवर्षपर्यन्तं तेन तप्तं महत्तपः । अर्बुदे पर्वते रम्ये नानाद्रुमसमाकुले ॥
२ तत्र गत्वा तपस्तप्तमृषिणा कश्यपेन वै । यत्र सरस्वती रम्या पवित्रा पापनाशिनी ॥ ३ तेन तीनं तपस्तप्तं ब्रह्मजेन महात्मना । एकस्मिन्दिवसे देवि गतोऽसौ नैमिषं प्रति ॥ ४ तदा तेक्रषिभिः सार्धं कथां चक्रे स कश्यपः। तदा द्विजवरैः सम्यक्पृष्टोऽसौ कश्यपो मुनिः५
* धनुचिहान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ ज. फ. पं तु वाऽनघे । ब्रह्मणा तत्र । २ ज. फ. "न्ति पुण्यमि ।