________________
१३० त्रिंशदधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१५०३ शङ्खोद्धारे ततश्चैव दैवं वै शङ्खधारकम् । पिण्डे वै पिण्डनं नाम सिद्धे वैखानसं भवेत् ॥ २९ अच्छोदे विष्णुकामं तु धर्मकामार्थमोक्षदम् । औषध्यं चोत्तरे कूले कुशद्वीपे कुशोदकम् ॥ ३० मन्मथं हेमकूटे तु कुमुदे सत्यवादिनम् (?) । वन्दत्यामाश्वकं तीर्थ विन्ध्ये वैमातृकं स्मृतम् ॥३१ चित्ते ब्रह्ममयं तीर्थ तीर्थानां पावनं स्मृतम् । एतेषां सर्वतीर्थानामुत्तमं शृणु सुन्दरि॥ ३२ विष्णोर्नामसमं तीर्थ न भूतं न भविष्यति । ब्रह्महा हेमहारी वा वालहा गोन एव च ॥ ३३ मुच्यते नाममात्रेण प्रसादात्केशवस्य तु । कलौ द्वारावती रम्या धन्यो देवो जनार्दनः ॥ ३४ [+ये पश्यन्ति नरा देवं मुक्तिस्तेषां सुनिश्चला । एवं धन्यतमं देवं विष्णुं सर्वेश्वरं प्रभुम् ॥ ३५ चिन्तयामि महादेवि विद्वत्संस्थो जनार्दनम् । अष्टोत्तरं तु तीर्थानां शतमेतदुदाहृतम् ॥ ३६ यो जपेच्छृणुयाद्वाऽपि सर्वपापैः प्रमुच्यते । एषु तीर्थेषु यः स्नात्वा पश्येन्नारायणं हरिम् ॥ ३७ सर्वपापविनिर्मुक्तो याति विष्णोः सनातनम् । जगन्नाथं महातीर्थ लोकानां पावनं स्मृतम् ॥३८ ये गच्छन्ति नरश्रेष्टास्तेऽपि यान्ति परां गतिम् । अष्टौ शतं महापुण्यं श्रावयेपितृकर्मणि ॥ ३९ इह लोके सुखं भुक्त्वा याति विष्णोः सनातनम् । गोदाने श्राद्धदाने वा अहन्यहनि वा पुनः देवार्चनविधी विद्वान्परं ब्रह्माधिगच्छति ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे जम्बुद्वीपगततीर्थवर्णनं नामैकोनत्रिंशदधि
__ कशततमोऽध्यायः ॥ १२९ ॥ आदितः श्लोकानां समष्ट्यङ्काः----३८१४४
अथ त्रिंशदधिकशततमोऽध्यायः ।
महादेव उवाचवेत्रवत्यास्तु माहात्म्यं वक्ष्यामि शृणु मुन्दरि । यत्र स्नात्वा विमुच्येत यावदाभूतसंप्लवम् ॥ १ त्रेण च कृतः कूपो महागम्भीरसंज्ञकः । कूपात्सा निःसृता देवी महापापोधनाशिनी ॥ २ यथा गङ्गा तथेयं च सरिच्छेष्ठा सुरोत्तमे । अस्या दर्शनमात्रेण पापौघाः शमयन्ति च ॥ ३ शृणु देवि प्रवक्ष्यामि इतिहासं पुरातनम् । यं श्रुत्वा पापिनश्चापि मुच्यन्ते कर्मवन्धनात् ॥ ४ चम्पके नगरे चैव राजा राज्यं करोति सः । सदा दुष्टो दुष्टरूपो जनानां संप्रपीडकः ॥ ५ अधमोऽधर्मरूपश्च विष्णुनिन्दापरायणः । देवद्विजनिहन्ता च आश्रमाणां विदूषकः ॥ ६ वेदानन्दारिश्चैव मूर्यो वा निघृणः शठः । असच्छास्त्रेषु निरतः परदाराभिमर्शकः ॥ विदारुणेतिनामा च संजातोऽत्यन्तपापकृत् । कदाचिदैवयोगेन आगतस्तां नदी पनि ॥ ८ आखेटकसमायुक्तः स्वयं कुष्ठी सुरेश्वरि । महापापादयं जातो ब्राह्मणानां च निन्दनात् ॥ ९ वृथावादी दुरात्मा च शठो वै पशुरेव हि । वेदवादतिरस्कर्ता गोदानां प्रतिदूषकः ॥ १० एवंविधोऽभवद्राना तृपातः स सुहृद्वृतः । अश्वादुत्तीर्य स तदा पीत्वाऽपः स्वगृहं गतः ॥ ११ तेनेवोदकपानेन गतं कुष्ठं न संशयः । बुद्धिश्च निर्मला जाता तस्य राज्ञो विशेषतः॥ १२
+ धनुश्चिहान्तर्गतः पाठः ख. ज. फ. पुस्तकस्थः । ___ १ फ. विधि वैश्रवणालये। गायत्र्यं पुष्करे तीर्य सावित्र्यं ब्रह्मसंनिधौ । सूर्यबिम्बे प्रभातीर्थ तीर्थानामुनमं शृणु । वि। २ ज. फ. पर: श्रीमान्मुखी । ३ ज. फ. तो मुर्ख एव च । क' । ४ वै निघृणः पशुः । वे । ५ङ झ. अ. 'ता नित्यं गोनां प्रदू।