________________
१५०२
महामुनिश्रीव्यासप्रणीतं—
[ ६ उत्तरखण्डे
श्रीमहादेव उवाच -
८
९
१०
११
१२
सर्वगः सर्वभूतेषु द्रष्टव्यः सर्वतो भुवि । सप्तलोकेषु यत्किंचिद्दृश्यते सचराचरम् । न हि तेन विना देवि दृष्टं वाऽपि श्रुतं तथा । अतो विष्णुर्महादेवः केशवः क्लेशनाशनः ॥ तीर्थरूपेण वर्तेत द्वीपे ह्यस्मिन्सुरेश्वरि । तानि तीर्थानि वक्ष्यामि तुभ्यं देवि न संशयः ॥ प्रथमं पुष्करं तीर्थं तीर्थानां प्रवरं शुभम् । वाराणसी द्वितीयं तु क्षेत्रं मुक्तिप्रदायकम् ॥ तृतीयं नैमिषं क्षेत्रऋषीणां पावनं स्मृतम् । प्रयागं वै चतुर्थे तु तीर्थानामुत्तमं स्मृतम् ॥ कोर्मुकं पञ्चमं प्रोक्तमुत्पन्नं गन्धमादने । षष्ठं वै मानसं तीर्थं देवानां रम्यमेव च ॥ सप्तमं विश्वकार्यं तु ह्यम्बरे पर्वते शुभे । अष्टमं गौतमाख्यं च मन्दरे निर्मितं पुरा ॥ मदोत्कटं तु नवमं दशमं रथचैत्रकम् । एकादशं कान्यकुब्जं यत्र तिष्ठति वामनः ॥ द्वादशं वै मलयजं कुब्जाम्रकमतः परम् । विश्वेश्वरं गिरिकर्णे केदारं गतिदायकम् ॥ बाह्यं हिमवतः पृष्ठे गोकर्णे गोपकं तथा । स्थानेश्वरं हिमाद्रौ च विल्वके बिल्वपत्रकम् ॥ श्रीशैले माधवं तीर्थ भद्रं भद्रेश्वरे तथा । वाराहे विजयं प्रोक्तं वैष्णवं वैष्णवे गिरौ ॥ रौद्रं तु रुद्रकोटे तु पैत्र्यं कालंजरे गिरौ । कम्पिले काम्पिलं तीर्थं मुकुटे कर्कोटकं तथा ।। १३ शालग्रामोद्भवं तीर्थं गल्लिकायां सुरेश्वरि । नर्मदायां शिवाख्यं तु मायायां विश्वरूपकम् ॥ १४ उत्पलाक्षे सहस्राक्षं जातं रैवतके गिरौ । गयायां पितृतीर्थं तु विष्णुपादोद्भवं तथा ॥ विपाशायां विपापं तु पार्टलं पुण्ड्रवर्धने । नारायणं सुपार्श्वे तु त्रिकूटे विष्णुमन्दिरम् ॥ विपुले विपुलं नाम कल्याणं मलयाचले । कौरवं कोटितीर्थे तु सुगन्धं गन्धमादने || कुब्जाङ्कके त्रिसंध्यं तु गङ्गाद्वारे हरिप्रियम् । शैलं विन्ध्यप्रदेशे 'तु वदर्या सारस्वतं शुभम् ॥१८ कालिन्द्यां कालरूपं च सह्ये वै सायकं स्मृतम् । चान्द्रं चन्द्रप्रदेशे च [*रमणं तीर्थनायकम् १९ यमुनायां मृगाख्यं तु करवीरे कुरूद्भवम् । विनायके पर्वते वै उमाख्यं तीर्थमुत्तमम् ॥ २० आरोग्यं भास्करे देशे] महाकाले महेश्वरम् । तीर्थ त्वभयदं नामामृताख्यं विन्ध्यकंदरे ॥ २१ मण्डपे विश्वरूपं च स्वाहाख्यमीश्वरे पुरे । वैगलेयं प्रचण्डायां चाण्डं चामरकण्टके ॥ सोमेश्वरं तथा तीर्थे प्रभासे पुष्करं तथा । देवमात्रं सरस्वत्यां परायततटे स्थितम् ॥ महालयं महापद्मे पयोष्ण्यां पिङ्गलेश्वरम् । सिंहिकायां तथा तीर्थं सौरवे रविसंज्ञकम् ॥ कार्तिकं कृत्तिकाक्षेत्रे शांकरं शंकरे गिरौ । उत्पलाख्यं ततो दिव्यं सुभद्रा सिन्धुसंगमे ॥ गाणपत्यं ततश्चैव पर्वते विष्णुसंज्ञके । जालंधरे ततः प्रोक्तं तीर्थ विश्वमुखं च यत् ॥ तारे तारकं चैव पर्वते विष्णुसंज्ञके । देवदारुवने पौण्ड्रं पौष्कं काश्मीरमण्डले । भौमं हिमं हिमाद्रौ च तुष्टिकं पौष्टिकं पुनः । कपालमोचनं तीर्थं जातं मायापुरे तथा ॥
1
१५
१६
१७
13
१४
२२
२३
२४
२५
२६
२७
२८
२
४
* धनुश्चिद्वान्तर्गतः पाठः ख. ज. फ. पुस्तकस्थः ।
I
१ च. "वतीर्थेषु । २ च. झ. स्मृतम् । ३ क. कार्तिकं । फ. कामुकं । ४ फ. नाद्यं । ५ क. झ. ञ. रौ । कपिले कान्तिलं । च. रौ । कपिले कापिलं । ६ च. कोटकं । ७ क. ख. ज. गङ्गायां । ८ न. 'टले पुण्डवर्धनम् । ना । ९ फ. कौटवं । १० फ. सैन्यं । ११ ज. तु वर्यो । १२ ज. फ. स्मृतम् । १३ फ. °रे काटुमेव च । वि। १४ फ र्थे जलपदं । १५ क. प्रभावे । ख. च. न. प्रभाते । १६ क. झ. पारायणतडे । ज ढ पारावत । १७ फ. व भरताश्रमसंज्ञकम् । जा । १८ ज. फ. नारं ।
}