________________
१४९८ महायुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेपुत्रं नारायणं स्मृत्वा भक्तिं वै प्राप्तवान्ध्रुवम् । दिवा रात्रौ च ये भक्ता नाममात्रोपजीविनः४५ वैकुण्ठवासिनस्ते वै तत्र वेदा हि साक्षिणः । अश्वमेधादियज्ञानां फलं स्वर्गेऽपि दृश्यते ॥ ४६ तत्फलं तु समग्रं वै भुक्त्वा वै संपतन्ति न। विष्णुभक्तास्तथा देवि भुक्त्वा भोगान्यनेकशः ४७ वैकुण्ठं प्राप्य नो तेषां पुनरागमनं कदा । विष्णुभक्तिः कृता येन विष्णुलोके वसत्यसौ ॥ ४८ दृष्टो ह्यन्तो हि नो तस्य विष्णुभक्तिप्रसादतः। ग्रावामो णोजलमध्यस्था शत[जलं]पार्श्वे न विद्यते विना जलं सोमकान्तिा(न्तो विष्णुभक्तस्य मानसम् । ददुरो वसते नीरे षट्पदो हि वनान्तरे गन्धं वेत्ति कुमुदत्या भक्त्या भक्तस्तथा हरेः(रिम्) । गङ्गातटे वसन्त्येक एके वै शतयोजनम्५१ कश्चिद्गङ्गाफलं वेत्ति विष्णुभक्तिं परस्तथा । कर्परागरुभारं हि उष्ट्रो वहति नित्यशः॥ ५२ मध्यगन्धं न जानाति तथा विष्णुवहिर्मुखः । [*मृगाः शालं हि जिघ्रन्ति कस्तूरीगन्धमिच्छवः स्वनाभिस्थं न जानन्ति तथा विष्णुवहिर्मुखाः] । उपदेशो हि मूर्खाणां यथा वै नगनन्दिनि५४ तथैव चान्यभक्तानामुपदेशो निरर्थकः । अहिना च पयः पीतं तत्पयो हि विषायते ॥ ५५ तथैव चान्यभक्तानामुपदेशो विषायते । चक्षुर्विना यथा दीपं यथा दर्पणमेव च ॥ ५६ समीपस्थं न पश्यन्ति तथा विष्णुं बहिर्मुखाः । पावको हि यथा धूमैर्यथाऽऽदर्शो मलेन च ५७ यथोल्वेनाऽऽवृतो गर्भो देहे कृष्णस्तथाऽऽवृतः । दुग्धे सर्पिः स्थितं यत्तिले तैलं तु सर्वदा ५८ चराचरे तथा विष्णुदृश्यते नगनन्दिनि । एकसूत्रे मणिगणा धार्यन्ते बहवो यथा ॥ ५९ एवं ब्रह्मादयोऽपीह संप्रोता विष्णुचिन्मये । यथा काष्ठे स्थितो वह्निर्मथनादेव दृश्यते ॥ ६० एवं सर्वगतो विष्णुानादेव प्रदृश्यते । आदिरेको भवेदीपस्तस्माजाताः सहस्रशः॥ ६१ एवमेकः स्थितो विष्णुः सर्व व्याप्य जगत्प्रिये । यथा सूर्योदये ज्योतिः पुष्करे तिष्ठते सदा ॥ दृश्यते बहुधा नीरे लोके विष्णुस्तथा हि सः। मारुतः प्रकृतिस्थोऽपि नानागन्धवहः सदा ६३ ईश्वरः सर्वजीवस्थो भुङ्क्ते प्रकृतिजान्गुणान् । शर्कराविषसंयोगानीरं भवति यादृशम् ॥ ६४ स भूत्वा तादृशो ह्यात्मा कर्मणा फलमश्नुते । उर्वी च नीरसंयोगान्नानावृक्षा तु जायते ॥ ६५ प्रकृतेर्गुणसंयोगान्नानायोनिषु जायते । गजे वै मशके चैव देव वा मानुषेऽपि वा ॥ ६६ नाधिको न च वै न्यूनो दृष्टो देहे स निश्चलः। ब्रह्मादिस्तम्बपर्यन्ता ये चात्र भुवि जन्तवः ६७ तेषु सर्वेषु दृश्येत जले चन्द्रमसो यथा । सच्चिदानन्दः स शिवः स महेशो हि दृश्यते ।। ६८ स वै विष्णुस्तथा प्रोक्तः सोऽहं सर्वगतो यथा । वेदान्तवेद्यः सर्वेशः कालातीतो ह्यनामयः ६९ एवं मां वेत्ति यो देवि स भक्तो नात्र संशयः। एको हि बहुधा ज्ञेयो बहुधाऽप्येक एव सः७० नामरूपविभेदेन जल्प्यते बहुधा भुवि । चक्षुपा न रवेज्योतिर्भानुना चक्षुरेधते ॥ ७१ परमात्मा तथा चाऽऽत्मा प्रतिदेहं तु सर्वदा । घटे घटे यथाऽऽकाशस्तस्मिन्भग्ने यथा स्थितः ॥ रूपे रूपे तथाऽऽत्मा हि भग्ने तस्मिन्सुनिश्चलः । यथा काष्ठमयं रूपं पतते प्रभुणा विना ॥ ७३ कृमिमेदोमयो देहो भ्रश्यते चाऽऽत्मना विना । हेनो भवन्ति वर्णाश्च वह्निना यान्ति पूर्ववत् ॥
___* धनुश्चिद्वान्तर्गतः पाठः क. ख. ज. पुस्तकस्थः। + एतदने क. ख. ज. फ. पुस्तकेषु 'देवा यक्षास्तथा नागा गन्धर्वाः किंनरादयः' इत्यर्धमधिकम् ।
क. स. ज. व विष्णभक्ता उपदेशो बहिर्मखे। । २ क. ख. ज.फ. 'क्तानां विष्णभक्तिविषा । ३. 'निर्गु। 6 क. ख. ज. फ. हरिः । ५ फ. सर्वेषां।