________________
१२८ अष्टाविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४९७
१४
१५
१६
२५
यथाssस्योज्झिता विद्यां तथा विष्णुं स्मराम्यहम् । मातङ्गाः पार्वतीं भूमिं सिंहा वनगजादिकम् तथैव स्मरणं विष्णोः कर्तव्यं पापभीरुभिः । सूर्यकान्तरवेर्योगाद्वह्निस्तत्र प्रजायते ॥ एवं वै साधुसंयोगाद्धरौ भक्तिः प्रजायते । शीतरश्मिशिला यद्वच्चन्द्रयोगादपः स्रवेत् ॥ एवं वैष्णवसंयोगाद्भक्तिर्भवति शाश्वती । कुमुद्वती यथा सोमं दृष्ट्वा पुष्पं विकाशते ॥ तद्वदेवे कृता भक्तिर्मुक्तिदा सर्वदा नृणाम् । यथा नलाया [लस्य ] संत्रस्ता भ्रमरी स्मरणं चरेत् ॥ तेन स्मरणयोगेन नला[ल ] सारूप्यतामियात् । गोपीभिर्जारबुद्ध्या च विष्णोश्च स्मरणं कृतम् ॥ ता सायुज्यतां नीतास्तथा विष्णुं स्मराम्यहम् । केऽपि वै दुष्टभावेन च्छद्मभावेन केचन ।। १९ के चापि लोभभावेन निःस्पृहाचैव केचन । भक्त्या वा स्नेहभावेन द्वेषभावेन वा पुनः || २० केsपि स्वामित्वभावेन बुद्ध्या वा बुद्धिपूर्वकैः [कम् ] । येन केनापि भावेन चिन्तयन्ति जनार्दनम् इह लोके सुखं भुक्त्वा यान्ति विष्णोः सनातनम् । अहो विष्णोश्च माहात्म्यमद्भुतं लोमहर्षणम् ।। यदृच्छयाऽपि स्मरणं त्रिधा मुक्तिप्रदायकम् । न धनेन समृद्धेन न वै विपुलया धिया ॥ २३ एकेन भक्तियोगेने समीपे दृश्यते क्षणात् । सांनिध्येऽपि स्थितो दूरे नेत्रयोरञ्जनं यथा ।। २४ भक्तियोगेन दृश्येत भक्तैश्चैव सनातनः । इदं तत्त्वमिदं तत्त्वं मोहितो देवमायया ॥ भक्तितत्त्वं यदा प्राप्तं तत्त्वं विष्णुमयं तदा । इन्द्राद्यैरमृतं प्राप्तं सुखार्थे शृणु सुन्दरि || २६ तथाऽपि दुःखितास्ते वै भक्त्या विष्णोर्यथा [ या ] विना । भक्तिमेवामृतं प्राप्य पुनर्दुःखं न चाऽऽमुयात् वैकुण्ठाख्यं पदं प्राप्य मोदते विष्णुसंनिधौ । वारि त्यक्त्वा यथा हंसः पयः पिवति नित्यशः २८ एवं धर्मान्परित्यज्य विष्णोर्भक्तिं समाश्रयेत् । तोयं बद्ध्वा तु वस्त्रेण कृतं कार्यं कथं भवेत् २९ प्राप्य देहं विना भक्तिं क्रियते स वृथाश्रमः । विष्णुभक्तिं विना धर्मानुपदिशन्ति ये जनाः ३० ते पतन्ति सदा घोरे नरके नात्र संशयः । बाहुभ्यां सागरं तर्तुं यद्वन्मूर्खोऽभिवाञ्छति ॥ ३१ संसारसागरं तद्वद्विष्णुभक्तिं विना नरः । विष्णुभक्तिं च रक्षन्ति कर्मणा यात्यते यदि [?]॥ ३२ अकिंचनः स्पृहायुक्तो मेरौ धत्ते यथा स्पृहाम् । तव [ विष्णु ] भक्तौ तथा देवि मया हि क्रियते स्पृहा जन्मान्तरे हि सा भक्तिर्मामकीह करोति हि ( ? ) । वह्निर्यथैव स्वल्पोऽपि दहते विविधं वनम् ||३४ तद्वदेवे तु सा भक्ती रेणुमात्रा कृता यथा । शतैश्च श्रूयते भक्तिः सहस्रैरपि बुध्यते ॥ तेषां मध्ये तु देवेशि भक्तो ह्येकः प्रजायते । बुद्धिं परेषां दास्यन्ति लोके बहुविधा जनाः ॥ ३६ स्त्रयमाचरते सोऽपि नरः कोटिषु दृश्यते । पूजया हस्यते भक्तिर्जपेन परिहास्यते ॥ एवं भावो हि देवेशि भक्तिस्तेनैव गृह्यते । सागरे च यथा पोतः कूपे द्रोणोपवेशनम् || यस्य भावो हि तद्वच्च भक्तिः सा तेन गृह्यते । मूले सिक्तस्य वृक्षस्य पत्रं शाखा प्रदृश्यते ।। ३९ भजनादेव भो देवि फलमग्रे प्रतिष्ठितम् । पानीयहारिणा यद्वद्ध चित्तं प्रदीयते ॥ तद्वदेवे हरौ चित्तं धृत्वा मोक्षमवामुयात् । शैशवे च यथा माता गुडं स्तोकं ददाति वै ।। ४१ पुनर्याति वै बालो गुडं वै लोभकारणात् । नीरे नीरं यथा क्षिप्तं दुग्धे दुग्धं घृते घृतम् ॥ ४२ तद्वद्भेदं न पश्यन्ति विष्णुभक्तिप्रसादतः । भानुः सर्वगतो यद्वद्वह्निः सर्वगतो यथा ॥ भक्तिस्थितस्तथा भक्तः कर्मभिर्नैव बध्यते । अजामिल: स्वधर्मे च त्यक्त्वा पापमथाऽऽचरत् ४४
३५
३७ ३८
४०
४३
• इ. अ. 'की यत्करों । झ
की या
१ क्र. ज. फ. 'गान्मुक्ति' । २ फ. 'न यथा विष्णुः प्रसीदति । सां । ३ ङ. पढ़ी | । ५.ते । समाधियोगाच्च बहिः सा भक्तिः केन गृ । ६ च. . . बध्यते ।
१८८