________________
१४९६ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतत्सर्व नाशमायाति वैष्णवैः सह भाषणात् । निष्पापास्त्रिदिवं यान्ति पापिष्ठा यान्ति शुद्धताम् दर्शनादेव साधूनां सत्यं तुभ्यं मयोदितम् । संसारकर्दमालेपप्रक्षालनविशारदः ॥ पावनः पावनानां च विष्णुभक्तो न संशयः ।।
*श्रीमहादेव उवाचप्रत्यहं विष्णुभक्ता ये स्मरन्ति मधुसूदनम् । ते तु विष्णुमया ज्ञेया विष्णुस्ते वै न संशयः ॥२३ नवनीलघनश्याम नलिनायतलोचनम् । शङ्खचक्रगदापद्मधरं पीताम्बराकृतम् ॥ कौस्तुभेन विराजन्तं वनमालाधरं हरिम् । उल्लसत्कुण्डलज्योतिःकपोलवदनश्रिया ॥ २५ विराजितं किरीटेन वलयानदनूपुरैः । प्रसन्नवदनाम्भोज चतुर्बाहुं श्रियाऽन्वितम् ॥ २६ एवं ध्यायन्ति ये विष्णुं भक्तियुक्ताश्च पार्वति । ते विप्रा विष्णुरूपाश्च वैष्णवास्ते न संशयः २७ तेषां दर्शनमात्रेण भक्त्या वा भोजनेन वा । पूजनेन च देवशि वैकुण्ठं लभते ध्रुवम् ॥ २८ । इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे शालग्रामशिलापूजनमाहात्म्यकथनं नाम सप्तविंशत्यधिक
शततमोऽध्यायः ॥ १२ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३७९४६
अथाष्टाविंशत्यधिकशततमोऽध्यायः ।
श्रीपार्वत्युवाचअनेन्तवासुदेवस्य कीदृशं स्मरणं स्मृतम् । यच्छ्रुत्वा न पुनर्मोहं प्रामुयान्मानवः कचित् ॥ ?
महादेव उवाचदृष्ट्वा तत्त्वेन देवेशि स्मराम्येनं तु नित्यशः। तृषातुरो यथैवाम्भस्तद्वद्विष्णुं स्मराम्यहम् ॥ २ हिमेनाऽऽकुलितं विश्वं स्मरत्याग्निं यथा तथा । स्मरन्ति सततं विष्णुं पितृदेवर्षिमानवाः॥ ३ पतिव्रता यथा नारी पतिं स्मरति नित्यशः । तथा स्मरामि देवेशि विष्णुं विश्वेश्वरेश्वरम् ॥ ४ भयार्तः शरणं यद्वदर्थलोभी यथा धनम् । पुत्रकामो यथा पुत्रं तथा विष्णुं स्मराम्यहम् ॥ ५ [+दूरस्थोऽपि यथा गेहं चातको मघवानं (जलदं) यथा । ब्रह्मविद्यां ब्रह्मविदस्तथा विष्णु स्मराम्यहम् ॥ हंसा मानसमिच्छन्ति ऋषयः स्मरणं हरेः । भक्ताश्च भक्तिमिच्छन्ति तथा विष्णुं स्मराम्यहम्७ वैष्णवाश्च यथा भक्तिं पशवश्च यथा तृणम् । धर्ममिच्छन्ति वै सन्तस्तथा विष्णुं स्मराम्यहम् ८ यथा व्यसनिनो मार तथा विष्णुं स्मराम्यहम् । प्राणिनां वल्लभो देहो यत्र आत्माऽवतिष्ठते ९ आयुर्वाञ्छन्ति वे जीवास्तथा विष्णुं स्मराम्यहम् । भ्रमराश्च यथा पुष्पं चक्रवाका दिवाकरम्॥ यथाऽऽत्मवल्लभा भक्ति तथा विष्णुं स्मराम्यहम् । अन्धेनाऽऽकुलिता लोका दीपं वाञ्छन्ति वै यथा तथैव पुरुषा लोके स्मरणं केशवस्य च । यथा श्रमाता विश्रामं निद्रां व्यसनिनो यथा ॥ १२
* इदमधिकम् । + धनुश्चिह्नान्तर्गतः पाठः क. ख. ज. फ. पुस्तकस्थः ।
१ क. ख. ज. स. फ. ति दर्शनाद्वैष्णवस्य च । नि' । २ इ. नन्तं वा । ३ फ. 'नर्देही मानुषाणां च जायते । म। ४ क, ख, ज. स. लोकेशं ।