________________
१२७ सप्तविंशत्यधिकशततमोऽध्यायः ]
पद्मपुराणम् ।
१४९५
१८
एवमाराधयेद्विद्वान्भगवन्तं श्रिया सह । कृतकृत्यो भवेन्नित्यं स विप्रो नात्र संशयः ॥ क्षत्रियो वाऽथ वैश्यो वा शूद्रो वा सुरसत्तमे । भक्तिं कुर्वन्विशेषेण मुक्तिं याति न संशयः ।। १९ - इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे विष्णुभतिमहिमकथनं नाम षड्विंशत्यधिकशततमोऽध्यायः ॥ १२६ ॥ आदितः श्लोकानां समष्ट्यङ्काः – ३७९१८
अथ सप्तविंशत्यधिकशततमोऽध्यायः ।
पार्वत्युवाच -
१
शालग्रामशिलाशुद्धा मूर्तयः सन्ति भूतले । तासां चैव तु मूर्तीनां पूजने कतिधा स्मृताः ॥ ब्राह्मणैः कति पूज्यास्ताः क्षत्रियैर्वा सुरेश्वर । वैश्यैर्वाऽपि कथं शूद्रैः स्त्रीभिर्वाऽपि समादिश ॥ महादेव उवाच
३
४
६
शालग्रामशिला पुण्या पवित्रा धर्मकारिणी । यस्या दर्शनमात्रेण ब्रह्महा शुध्यते नरः ॥ तद्गृहं सर्वतीर्थानां प्रवरं श्रुतिनोदितम् । यत्रेयं सर्वदा मूर्तिः शालग्राममयी शुभा ॥ ब्राह्मणैः पञ्च पूज्यास्ताश्चतस्रः क्षत्रियैस्तथा । वैश्यैश्व तिस्रः संपूज्या एका शुद्रेण यत्नतः ॥ ५ तस्याः पूजनमात्रेण शूद्रो मुक्तिमवाप्नुयात् । अनेन क्रमयोगेण ये नराः पूजयन्ति वै ॥ भोगान्सस्तु ते भुक्त्वा यान्ति विष्णोः सनातनम् । इयं सा महती मूर्तिः सर्वदा पापहारिणी कैवल्यफलदा देवि जायते पूजनेन सा । तत्र गङ्गा च यमुना गोदावरी सरस्वती ॥ तिष्ठत्येषा शिला यत्र सर्व तत्र न संशयः । किमत्र बहुनोक्तेन भूयो भूयो वरानने ॥ पूजनं मनुजैः सम्यक्कर्तव्यं मुक्तिमिच्छुभिः । भक्तिभावेन देवेशि येऽर्चयन्ति जनार्दनम् ।। तेषां दर्शनमात्रेण ब्रह्महा शुध्यते जनः । दासभावेन यः शूद्रः स्वर्चनं कुरुते सदा ॥ तस्य पुण्यं न जानाति ब्रह्मा चापि सुरेश्वरः । दासभावेन यो विप्रो हरिमर्चयते सदा ।। एकविंशत्कुलं तेन तारितं शतजन्मसु । शङ्खचक्राङ्कितो यस्तु विप्रः पूजनमाचरेत् ॥ पूजितं तु जगत्सर्वं तेन विष्णुप्रपूजनात् । पितरः संवदन्त्येतत्कुलेऽस्माकं तु वैष्णवांः ॥ ये स्युस्तेऽस्मान्समुद्धृत्य नयन्ते विष्णुमन्दिरम् । स एव दिवसो धन्यो धन्या माताऽथ बान्धवाः पिता तस्य च वै धन्यो यस्तु विष्णुं समर्चयेत् । सर्वे धन्यतमा ज्ञेया विष्णुभक्तिपरायणाः।। १६ तेषां दर्शनमात्रेण महापापात्प्रमुच्यते । उपपातकानि सर्वाणि महान्ति पातकानि च ॥ तानि सर्वाणि नश्यन्ति वैष्णवानां च दर्शनात् । पावका इव दीप्यन्ते विष्णुपूजारता नराः १८ [*विमुक्ताः सर्वपापेभ्यो मेवेभ्य इव चन्द्रमाः । आर्द्र शुष्कं लघु स्थूलं वाङ्मनः कर्मभिः कृतम् ] ॥ महापापानि नश्यन्ति वैष्णवानां समर्चनात् । प्रामादिकं च यत्पापं ज्ञानाज्ञानकृतं च यत् ॥२०
१७
ሪ
९
१०
११
१२
१३
१४
*
धनुश्चिदान्तर्गतः पाठः क. ख. ज. झ. फ. पुस्तकस्थः ।
१ क. ख. ज. झ. फ. सदा । २ क. ख. ज. झ. तस्या दर्शन । ३ ङ. शुद्धो । ४ क. ख. झ. वस्त्वित्र सु५ क. ख. ज. च. 'णी । कैलासाद्यं फलं दें । फ. "णी । कलौ सद्यः फलं देवि जागते पूजनाद्यतः । त । ६ फ. 'व्यं भुक्ति' । ७ क. ख. ज. झ. जानन्ति ब्रह्मायाश्च सुरेश्वरि । दा । ८ क. ख. ज. झ. विष्णोः । ९ क. ख. ज. झ. फ. वाः । त कुलं तारितं तैस्तु यावदाभूनसंप्लवम् । १० अ. विधिमं । ११ क. ख. ज. झ. फ. 'न्यो धन्या वै सुहदस्तथा । मं । १२ क. ख. ज. झ. फ. भू । तत्सर्व नाशमायाति वैष्णवानां च दर्शना ।