SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ १४९४ महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डेयः पन्त इदं भक्त्या श्रुत्वा चैवावधारयेत् । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥९४ धनं धान्यं यशः पुत्रानायुरारोग्यमेव च । माहात्म्यश्रवणादेव लभ्यते च न संशयः ॥ ९५ इति श्रीमहापुराणे पान उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे भीष्मपञ्चकव्रतकथनं नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १२५ ॥ (३६) आदितः श्लोकानां समष्ट्यङ्काः-३७८९८ समाप्तमिदं कार्तिकमाहात्म्यम् । अथ षड्विंशत्यधिकशततमोऽध्यायः । श्रीपार्वत्युवाचश्रुतं कार्तिकमाहात्म्यं विशेषेण मया विभो । अधुना श्रोतुमिच्छामि मुक्तिदं कर्म चोत्तमम् ॥१ श्रेष्ठा भक्तिस्तु का प्रोक्ता वद विश्वेश्वर प्रभो । येन विज्ञानमात्रेणे नराः सुखमवामुयुः ॥ २ महादेव उवाचतल्लीनचित्तः स पुमान्सा भक्तिः परमा मता । दया धर्मपरो नित्यं विष्णुधर्मेषु तत्परः॥ ३ । फलमूलजलाहारी शङ्खचक्रैप्रधारकः । त्रिकालं पूजयेद्विष्णुं सा भक्तिः सात्त्विकी मता ॥ ४ उत्तमा सात्त्विकी प्रोक्ता राजसी चैव मध्यमा । कनिष्ठा तामसी चैव त्रिविधा सा प्रकीर्तिता ५ श्रीहरौ तु प्रकर्तव्या मुक्तिकामफलेप्सुभिः। अहंकारेण रूपेण दम्भमात्सर्यमेव च ॥ ६ ये कुर्वन्ति जना भक्तिं तामसी सा ह्युदाहृता । परस्योत्सादनार्थाय दम्भमुद्दिश्य चाथ वा ॥७ या भक्तिः क्रियते देवे तामसी सा प्रकीर्तिता । विषयान्प्रति संधाय यश ऐश्वर्यमेव च ॥ ८ अर्चादावर्चयेद्यो मां पृथग्भावः स राजसः । कर्मक्षयार्थे कर्तव्या ब्राह्मणैनितत्परैः॥ ९ विष्णोद्यत्मार्पणे बुद्धिः सा भक्तिः सात्विकी मता। अतो वै सर्वथा देवि संसेव्यः सर्वदा हरिः तामसेनैव भावेन तामसत्वं हि लभ्यते । राजसत्वं राजसेन साचिकेन तु सात्विकम् ॥ ११ वेदाध्यायरतः श्रीमानरागद्वेषविवर्जितः । शङ्खचक्रधरो विप्रः सर्वदा शुचिरुच्यते ॥ १२ कर्मकाण्डप्रवृत्तो यः सर्वदा विष्णुनिन्दकः । निन्दैकस्तज्जनानां च महाचाण्डाल उच्यते ॥ १३ वेदाध्यायरता नित्यं नित्यं वै यज्ञयाजकाः । अग्निहोत्ररता नित्यं विष्णुधर्मपराङ्मुखाः॥ निन्दन्ति विष्णुभक्तांश्च वेदबाह्याः सुरेश्वरि ॥ कुर्वन्ति शान्ति विबुधाः प्रहृष्टाः क्षेमं प्रकुर्वन्ति पितामहाद्याः॥ स्वस्ति प्रयच्छन्ति मुनीन्द्रमुख्या गोविन्दभक्तिं वहतां नराणाम् ॥ शुभा ग्रहा भूतपिशाचयुक्ता ब्रह्मादयो देवगणाः प्रसन्नाः ॥ लक्ष्मीः स्थिरा तिष्ठति मन्दिरे च गोविन्दभक्ति वहतां नराणाम् ॥ [*गङ्गागयानैमिषपुष्कराणि काशी प्रयागः कुरुजाङ्गलानि ।। तिष्ठन्ति देहे कृतभक्तिपूर्व गोविन्दभक्तिं वहतां नराणाम् ॥] *धनुश्चिद्वान्तर्गतः पाठः क. ख. च. ज. पुस्तकस्थः । क. स. च. ज. स.त्म्यं माघस्य च म'। २ झ. °ण नारायणम । ३ झ. 'क्रगदाधरम् । त्रि'.४ झ. च धनमेश्व ' हु. ज. वै। झ. साधुनिन्दकः । . ज. न्दकः मज । ८ ख. च. ज. इ. एणधर्माश्च ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy