________________
१४९२
४८
महामुनिश्रीव्यासप्रणीतं---
[६ उत्तरखण्डेभीष्मायोदकदानं च ह्ययं चैव प्रयत्नतः । पूजा भीष्मस्य कर्तव्या दानं दद्यात्प्रयत्नतः ॥ ३९ पञ्चरत्नं विशेपेण दत्त्वा विप्राय यत्नतः । वासुदेवोऽपि संपूज्यो लक्ष्मीयुक्तः सदा प्रभुः॥ ४० पञ्चके पूजयित्वा तु कोटिजन्मानि तुष्यति । यत्किंचित्क्रियते सर्व पञ्चधा तु प्रकल्पयेत् ॥ ४१ संवत्सरवतानां च लभते सकलं फलम् । कृत्वा तूदकदानं तु तथाऽय॑स्य च पूजनम् ॥ ४२ मत्रेणानेन यः कुर्यान्मुक्तिभागी भवेन्नरः । वैयाघ्रपद्यगोत्राय सांकृत्यप्रवराय च ॥ ४३ अनपत्याय भीष्माय उदकं भीष्मवर्मणे । वसूनामवताराय शंतनोरात्मजाय च ॥ अर्घ्य ददामि भीष्माय आजन्मब्रह्मचारिणे ॥
इत्यर्घमत्रः ॥ अनेन विधिना यस्तु पञ्चकं तु समापयेत् । अश्वमेधसमं पुण्यं प्रामोत्यत्र न संशयः॥ ४५ पश्चाहमपि कर्तव्यं नियमं च प्रयत्नतः । नियमेन विना यत्र न भाव्यं वरवाणनि(ना) ॥ ४६ उत्तरायणहीनाय भीष्माय प्रददौ हरिः । उत्तरायणहीनोऽपि शुद्धिं लग्नं विना शुभः ॥ ४७ ततः संपूजयेदेवं सर्वपापहरं हरिम् । अनन्तरं प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥ स्नापयेत जलैर्भक्त्या मधुक्षीरघृतेन च । तथैव पञ्चगव्येन गन्धचन्दनवारिणा ॥ चन्दनेन सुगन्धेन कुङ्कुमेनाथ केशवम् । कर्पूरोशीरमिश्रेण लेपयेद्गरुडध्वजम् ॥ अर्चयेद्रुचिरैः पुप्पैर्गन्धधूपसमन्वितैः । गुग्गुलं घृतसंयुक्तं दहेत्कृष्णाय भक्तिमान् ॥ ५१ दीपकं तु दिवा रात्रौ दद्यात्पञ्च दिनानि तु । नैवेद्यं देवदेवस्य परमानं निवेदयेत् ॥ ५२ एवमभ्यर्चयेद्देवं संस्मृत्य च प्रणम्य च । ॐ नमो वासुदेवायेति जपेदष्टोत्तरं शतम् ॥ ५३ जुहुयाच घृताभ्यक्तस्तिलत्रीहियवादिभिः । षडक्षरेण मन्त्रेण स्वाहाकारान्वितेन च ॥ ५४ उपास्य पश्चिमां संध्यां प्रणम्य गरुडध्वजम् । जपित्वा पूर्ववन्मत्रं क्षितिशायी भवेद्बती ॥ ५५ सर्वमेतद्विधानं तु कार्य पञ्च दिनानि तु । विशेषोऽत्र व्रते ह्यस्मिन्यदन्यूनं शृणुष्व तत् ॥ ५६ प्रथमेऽह्नि हरेः पादौ पूजयेत्कमलैर्वृतः(र्वती)। द्वितीये बिल्वपत्रेण जानुदेशं समर्चयेत् ॥ ५७ ततोऽनुपूजयेच्छीर्ष मालत्या चक्रपाणिनः । कार्तिक्यां देवदेवस्य भक्त्या तद्गतमानसः ॥ ५८ अर्चित्वा तं हृषीकेशमेकादश्यां समासतः । निष्पाश्य गोमयं सम्यगेकादश्यामुपावसेत् ॥ ५९ गोमूत्रं मनवद्भुमो द्वादश्यां प्राशयेती । क्षीरं चैव त्रयोदश्यां चतुर्दश्यां तथा दधि ॥ ६० संपाश्य कायशुद्ध्यर्थं लवयित्वा चतुर्दिनम् । पञ्चमे दिवसे स्नात्वा विधिवत्पूज्य केशवम् ६१ भोजयेद्राह्मणान्भक्त्या तेभ्यो दद्याच्च दक्षिणाम् । पापबुद्धिं परित्यज्य ब्रह्मचर्येण धीमता ६२ मद्यं मांसं परित्यज्य मैथुनं पापकारिणः । शाकाहारेण मुन्यन्नैः कृष्णार्चनपरो नरः॥ ६३ ततो नक्तं समश्नीयात्पञ्चगव्यपुरःसरम् । एवं सम्यक्समाप्य(प्यं) स्याद्यथोक्तं फलमाप्नुयात्६४ मद्यपो यस्तु यन्मध्ये जन्मतो मरणान्तिकम् । एतद्भीष्मत्रतं कृत्वा पामोति परमं पदम् ॥ ६५ स्त्रीभिर्वा भर्तृवाक्येन(ण) कर्तव्यं धर्मवर्धनम् । विधवाभिश्च कर्तव्यं मोक्षसौख्यविवृद्धये ॥ ६६ सर्वकामसमृद्ध्यर्थ पुण्यार्थमपि पावके । नित्यस्नाने तथा दाने ये कार्तिकमुपासते ॥ ६७ वैश्वदेवश्च कर्तव्यो विष्णुध्यानपरायणैः । आरोग्यपुत्रदो वत्स महापातकनाशनः ॥ ६८
१ञ, सनातनम्। २ अ. क्तं व्रतमा।