SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ११४ चतुर्विशत्यधिकशततमोऽध्यायः ] पमपुराणम् । १४८७ भथ चतुर्विशत्यधिकशततमोऽध्यायः । सत्यभामोवाचदीपावलीफलं नाय विशेषाब्रूहि मे प्रभो । [*किमर्थं क्रियते सा तु तस्याः का देवता भवेत् । किंच तत्र भवेदेयं किं न देयं वद प्रभो । महर्षः कोऽत्र निर्दिष्टः क्रीडा काऽत्र प्रकीर्तिता ॥२ सूत उवाचइति सत्यावचः श्रुत्वा भगर्वोन्कमलेक्षणः । साधूक्त्वो कमलाकान्तः प्रहसबिदमब्रवीत् ॥ १ श्रीकृष्ण उवाच-- कार्तिकस्यासिते पक्षे त्रयोदश्यां तु भामिनि । यमदीपं बहिर्दद्यादपमृत्युविनश्यति ॥ ४ मृत्युना पाशहस्तेन कालेन भार्यया सह । त्रयोदश्यां दीपदानात्सूर्यनः प्रीयतामिति ॥ ५ कार्तिक कृष्णपक्षे तु चतुर्दश्यां विधूदये । अवश्यमेव कर्तव्यं स्नानं नरकभीरुभिः॥ ६ पूर्वविद्धचतुर्दश्यां कार्तिकस्य सितेतरे । पक्षे प्रत्यूषसमये स्नानं कुर्यादतन्द्रितः॥ [+अरुणोदयतोऽन्यत्र रिक्तायां स्नापितो नरः । तस्याऽऽन्दिकभवो धर्मो नश्यते नात्र संशयः] तैले लक्ष्मीले गङ्गा दीपावल्यां चतुर्दशीम् (2)। प्रातःस्नानं हि यः कुर्याद्यमलोकं न पश्यति ९ अपामार्गस्तथा तुम्बी प्रपुन्नाटं च कदफलम् । भ्रामयेत्स्वानमध्ये तु नरकस्य क्षयाय वै ॥ १० सीतालोष्टसमायुक्तः सकण्टकदलान्वितः । हर पापमपामार्ग भ्राम्यमाणः पुनः पुनः॥ ११ अपामार्ग प्रपुन्नाट भ्रामयेच्छिरसोपरि । ततश्च तर्पणं कार्य यमराजस्य नामभिः ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभूतक्षयाय च ॥ १३ औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः॥ १४ नरकाय प्रदातव्यो दीपः संपूज्य देवताः । ततः प्रदोषसमये दीपान्दद्यान्मनोहरान् ॥ १५ ब्रह्मविष्णुशिवादीनां भवनेषु विशेषतः । कूटागारेषु चैत्येषु सभासु च नदीषु च ॥ १६ माकारोद्यानवापीषु प्रतोलीनिष्कुटेषु च । मन्दुरासु विविक्तासु हस्तिशालासु चैव हि ॥ १७ एवं प्रभातसमये ह्यमावास्यां तु भौमिनि । स्नात्वा देवान्पितॄन्भक्त्या संपूज्याय प्रणम्य च॥१८ कृत्वा तु पार्वणं श्राद्धं दधिक्षीरघृतादिभिः । भोज्यैर्नानाविधैर्विप्रान्भोजयित्वा क्षमापयेत् ॥१९ ततोऽपराह्नसमये तोषयेनागरान्प्रिये । तेषां गोष्ठीश्च मानं हि कृत्वा संभाषणं पिये ॥ २० पितॄणां वत्सरं यावत्पीतिमु(रु)त्पाद्यते दिवि । अप्रबुद्धे हरौ पूर्व स्वीमिर्लक्ष्मी प्रबोधयेत् ॥ २१ भबोधसमये लक्ष्मी बोधयित्वाऽर्चयेत्तु यः। पुमान्वै वत्सरं यावल्लक्ष्मीस्तं नैव मुञ्चति ॥ २२ अभयं प्राप्य विप्रेभ्यो विष्णुभीताः सुरद्विषः । मुप्तं क्षीरोदधौ ज्ञात्वा लक्ष्मीसमाश्रितास्तथा२३ त्वं ज्योतिः श्री रविश्चन्द्रो विद्युत्सौवर्णतारका । सर्वेषां ज्योतिषां ज्योतिर्दीपज्योतिःस्थिता तया या लक्ष्मीदिवसे पुण्ये दीपावल्यां च भूतले । गर्वा गोष्ठे तु कार्तिक्यां सा लक्ष्मीर्वरदा मम २५ * अयं श्लोकः क.ख. च. ज. श.प्र. पुस्तकस्थः । + अयं श्लोको ड. पुस्तकस्थः । १ क. च. ज. झ. कार्तिकेय उवाच । २ क. च. ज. झ. 'हि सांप्रतम् । कि । ३ क. च. ज. झ. 'ति स्कन्द । ४ क. च. ज. झ. 'वान्कामशोषणः । ५ फ. च. ज. स. 'क्ला कार्तिकं विप्राः । ६ क. च. ज. झ. श्रीशिव उवाच । ७ के. च. ज. झ. पावके। ८ क. ज. झ. पावके।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy